________________
अभिधान चिन्तामणौ मर्त्यकाण्डः ३ ९५ पौलस्त्यो रावणो रक्षो, लङ्केशो दशकन्धरः । रावणिः शक्रनिन्मेघनादो मन्दोदरीसुतः ॥७०६॥ अजातशत्रुः शल्योरिधर्मपुत्रो युधिष्ठिरः । कङ्कोऽजमीढो भीमस्तुं, मरुत्पुत्रो' वृकोदरैः ॥७०७॥ किर्मीर-कीचैक-बक-हिडिम्बानां निसूर्दैनः ।। अर्जुनः फाल्गुनः पार्थ :, सव्यसाची धनञ्जयः ॥७०८।। राधावेधी किरीट्यैन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेशः, सुभद्रेशः कषिध्वनः ॥७०९॥ वीभत्सुः कर्णजितस्य, गाण्डीवं गाण्डेवं धनुः । सञ्चाली द्रौपदी कृष्णा, सैरन्ध्रा नित्ययौवना ॥७१०॥ दिना याज्ञसेनी च, कर्णश्चैम्पाधिपोऽङ्गरा । रा-सूता-कतनयः, कालपृष्ठं तु तद्वनुः ॥११॥ आणिकस्तु भम्भासारो', हालैः स्यात् सातवाहनः । कुमारपालश्चौलुक्यो', राजर्षिः परमार्हतः ॥७१२॥ तस्वमोक्तो धर्मात्मा, मारिव्यमनवारकैः । राजबीजी' राजवंश्यो, बीज्यवंश्यौ तु वंशजे ॥७१३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org