________________
दर्मघानवधीद् बृहस्पतेः प्रत्यवधीदिति तत्रन्द्रः सोमपीथेन व्याईत [तं (प्रतर्दनं ) हेन्द्र उवाच मामेव विजानी तदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीयात्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं बह्वीः सन्या अतिक्रम्य दिवि प्रहादीयानतृणमहमन्तरिक्ष पौलोमान् पृथिव्यां कालकाजांस्तस्य मे तत्र न लोम च नामीयत स यो मां (इन्द्रं ) वेद न ह वै तस्य केन चन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया न मातृबधेन न पिबधेन नास्य पापं चकृषो मुखान्त्रीलं वेतीति-शंकरानन्दीयटोकायुतायां कौषी.
तकिब्राह्मणोपनिषदि ३।१॥] । ऐ०७ । २८॥ एमः कालका वै नामासुरा आसन् । ते सुवर्गाय लोकायाग्निम
चिन्वत । पुरुष इष्टकामुपादधात् पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो युवाण इष्टकामुपाधत्त । एषा मे चित्रा नामेति । ते सुवर्गलोकमाप्रारोहन् । स इन्द्र इष्टकामवृहत् । ते ऽवाकार्यन्त ये ऽवाकीर्यन्त । त ऊर्णनाभयो ऽभवन् । द्वावुदपतताम् । तो दिव्यौ श्वानावभवताम् (पश्यत-मैत्रायणसंहिता१।६।९॥
काठकसंहिता ८।१)। तै० १ । १ । २।४-६ ॥ ,, इन्द्रो यतीन् सालावृकयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत्
स प्रजापतिमुपाधावत्तस्मा एतमुपहन्यं प्रायच्छत् । तां० १८ ।
., इन्द्रो यतीन् सालावृकेभ्य मायच्छत्तेषां त्रय उशिष्यन्त रायो
पाजो वृहद्विरिः पृथुरश्मिः । तां०८।१।४॥ .. इन्द्रो यतीन् सालावृकयेभ्यः प्रायच्छत्तेषां त्रय उदशिष्यन्त
पृथुरश्मिघहद्विरी रायोवाजः । तां० १३ । ४ । १७ ॥ , युवछ सुराममश्विनानमुचावासुरे सचा। विपिपाना शुभस्पती
इन्द्रं कर्मखावतम् (ऋ. १० । १३१ ॥ ४॥ यजु० १०॥४३॥) इत्याश्राव्याहाश्विनौ सरस्वतीमिन्द्र सुत्रामाणं यजेति । श०
५।५।४।२५ ॥ ,, (नमुचिः) तस्य (इन्द्रस्य) एतयैव सुरयेन्द्रियं वीर्य सोम
पीथममायमहरत्स ह न्यर्णः शिश्ये । श० १२ । ७।१।१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org