________________
[स्वर्गो लोकः ( ६२८ ) स्वर्गो लोकः एतस्या ह (उदीच्यां प्राच्यां ) दिशि स्वर्गस्थ लोकस्य
द्वारम् । श०६।६।२।४॥ वर्गो वै लोको यक्षः । कौ० १४ । १॥ वर्गकामो यजेत । तां०१६। १५ । ५॥ तथा ह यजमानः सर्वमायुरसिंल्लोक एत्यामोत्यमृतत्वमक्षितिं स्वर्ग लोके । कौ० १३ । ५, ६ ॥ १४ ॥ ४॥ ऋतेनैवैन स्वर्ग लोकं गमयन्ति । तां० १८ । ३।९॥ छन्दोभिर्हि स्वर्ग लोकं गच्छन्ति । श० ६।५।४।७॥ सर्व छन्दोभिरिष्टा देवाः स्वर्ग लोकमजयन् । ऐ०१।९॥ छन्दोभिर्वै देवा आदित्य स्वर्ग लोकमहरन । तां० १२ ।
छन्दोभिर्हि देवाः स्वर्ग लोकं समाश्नुवत । श० ३ । ९॥ ३ । १०॥ देवा वै छन्दास्यब्रुवन् युष्माभिः स्वर्ग लोकमयामेति । तां०७।४।२॥ साध्या वै नाम देवा आसस्ते ऽवछिद्य तृतीयसवनम्माध्यन्दिनेन सवनेन सह स्वर्ग लोकमायन् । तां०८।३। ५॥८।४।९॥ देवा वा असुरैर्वजिग्याना ऊर्ध्वाः स्वर्ग लोकमायन् । ऐ०३ ॥ ४२ ॥ देवा वै यशेन श्रमेण तपसाहुतिभिः स्वर्ग लोकमजयन् । ऐ०२।१३॥ ये हि जनाः पुण्यकृतः स्वर्ग लोकं यन्ति तेषामेतानि न. क्षत्राणि ज्योतीपि । श०६।।४।८॥ अक्षैर्यया ( स्वर्ग लोकं ) ऋषयो ऽनुप्राजानन् । तां० ८ । ५। ७॥ पृष्ठेवै देवाः स्वर्ग लोकमस्पृक्षन् । कौ० २४ । ८ ॥ पृष्ठानि वा असृज्यन्त तैर्देवाः स्वर्ग लोकमायन् । तांक . ७ । ७।१७॥ स्वर्गो लोकः पृष्ठानि । तां०१६ १५॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org