________________
वृष्टिः । पृषा (यजु० ३८ । २२) एष वै वृषा हरिर्य एष (मूर्यः) तपति । श०
१४ । ३।१।२६॥ ,, इन्द्रो वै वृषा । तां । ९ । ४ । ३ ॥ ॥ इन्द्रो वृषा ! श०१।४।१।३३॥ , समग्निरिध्यते वृषा (ऋ०३ २७ । १३) । श०१४।१ २०.॥ .. योषा वै वेदिर्वृषाग्निः । श० १ । २।५ । १५ ॥ ,, वृषा हि मनः । ।०१।४।४।३॥ ,, योषा वै ऋग्वृषा सुवः । श० १।३ । १ ॥ ९ ॥ " वृषा हि वः । श०१।४।४।३॥ , वृषा वै राजन्यः । तां ।।१०।९॥ .. हे ऽश्व त्वं ) वृषासि । तां० १।७ । १॥ .. आण्डाभ्यास हि वृषा पिन्वत । श. १४ । ३ : १ । २२॥ ,, पादै परीत्य वृषा योषामाधि द्रवति तस्या रतः सिञ्चति ।
श०२।४।४।२३॥ ,, वृषा हिङ्कारः । गो० पू०३ ॥ २३ ॥ वृषाकपिः तद्यकम्पयमानो रेतो वर्षति तस्माद्वषाकपिः, तद्वषाकपे
वृषाकपित्वम् । गो० उ० ६ । १२॥ आदित्यो वै वृषाकपिः । गो० उ०६।१२॥
आत्मा वै वृषाकपिः ऐ० ६ । २९ ॥ गो० उ० ६।८॥ , (होता) यदि वृषाकपिम् (वृषाकपिदृष्टम् ऋ० १० । ८६ ।
१-५३ एतत्सूक्तमन्तरियात्-लोपयेत्तदानीम् ) आत्मानम् ( =" मध्यदेहम्” इतिसायणः) अस्य (यजमानस्य)
अन्तरियात् । ऐ० ५। १५॥ वृष्टिः । प्रजापतिः) तं (पाप्मानं । अवृश्चत् । यदवृश्चत्। तस्मावृष्टिः।
तै० ३।१०। । , (सविता) रश्मिभिर्वर्षे (समदधात् ) । गो० पू०१ । ३६ ॥ ,, वृष्टिवै याज्या विद्युदेव विद्युद्धीदं वृष्टिमन्त्राचं संप्रयच्छति ।
ऐ०२॥४१॥ , वृष्टि विराट् तस्या एते घोरे तन्वौ विद्युच्च हादुनिश्च ।
श० १२।८।३ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org