________________
33
"
"
"
"
""
"
"
·
ܕܝ
एप (वायुः ) हि सर्वेषां भूतानामाशिष्ठः । श० ८ । ४ । १
९ ॥
वायुर्वे तूर्णिया युर्देवेभ्यो हव्यं वहति । ए० २ । ३४ ॥
19
वायुर्वै तूर्णिर्व युहीदं सर्वं सद्यस्तरति यादेदं किं । ऐ० २।३४ ॥ , वायुः सप्तिः । तै० १ । ३ । ६ । ५ ॥
1
25
75
در
""
""
"
( ४९७ )
वायुः ]
यो वा अयं ( वायुः ) पवत एवं तनूनपाच्छाकरः सो ऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ । श० ३ | ४ | २|५ ॥ यो वाऽ अयं (वायुः) पवतऽ एवं तनूनप्ता शाकरः । श०
29.
३ । ४ । २ । ११ ॥
वायुर्वै ताक्ष्यैः । कौ० ३० ॥ ५ ॥
अयं वै ताक्ष्यों यो ऽयं (वायुः) पवते एवं स्वर्गस्थ लोकस्याभिवोढा । ऐ०४ | २० ॥
एष (ताः = वायुः) वै सहावांस्तता (ऋ० १० । १७८ । १ ) एष हीमाल्लोकान्तद्यस्तरति । ऐ० ४ । २० ॥
वायुवis आशुस्त्रिवृत्स एष त्रिषु लोकेषु वर्तते । श ० ८४॥ ६ ॥ ९ ॥
वायुर्वै देवानामाशुः सारसारितमः । तै० ३ | ८ | ७ १ १ ॥
वायुर्वे देवानामाशिष्ठः । श० १३ । १ । २ । ७ ॥
( वायो !) त्वं वै नः (देव नाम् । आशिष्ठो डासे । श० ४ १ ३ | ३ ||
वायुर्वै चरन् । तै० ३ । ९ । ४ । १ ॥
अयं वै सरिरः (यजु०३८ । ७) यो ऽयं (वायुः) पवत एतस्माद्वै सरिरात् सर्वे देवाः सर्वाणि भूतानि सहेरते । श० १४ । २ ।
२।३॥
अयं समुद्रः (यजु० ३८ | ७) यो ऽयं (वायुः) पवतऽ एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्रवन्ति । श०
१४।२।२।२ ॥
य एवायं (वायुः) पवत एष एव स समुद्र एतं हि संद्रवन्तं सर्वाणि भूतान्यनुद्रवन्ति । जे० उ० १ । २५ ॥ ४ ॥
अयं वै साधुः (यजु० ३७ । १०) यो ऽयं ( वायुः ) पवत एप हम लोकान्सद्धो ऽनुपवते । श० १४ । १ । २ । २३ ॥
वायुरेव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । '५ ॥ अयं वै सविता (यजु० ३८ । ८) यो ऽयं
(वायुः) पवते । श
१४ । २ । २ । ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org