________________
( ४६१ )
लक्ष्मी ]
रोहिणी आत्मा वै प्रजा पशवो रोहिणी । श० ११ । १ । १ । ७ ॥
यद् ब्राह्मणः (=ब्राह्मणनक्षत्रम् ) एव रोहिणी । तस्मादेव । तै० २ । ७।६।४ ॥
39
रोहितकुलीयम् (साम) पतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत् । तां० १४ । ३ । १२ ॥
विश्वामित्रो भरतानां मनस्वत्यायात् सौदन्तिभिर्नाम जनतयांशं प्रास्यतेमाम्मां यूयं वस्निकाञ्जयायेमानि मह्यं यूयं पूरयाय यदीमाविद रोहितावश्मचितं कूलमुद्वद्दात इति स एते सामनी अपश्यत्ताभ्यां युक्त्वा प्रासेधत्स उदजयत् । तां० १४ | ३ | १३ ॥ रोहितकुलीयं भवत्याजिजित्यायै । तां० १४ । ३ । ११ ॥
1
रोहितम् ( छन्दः ) रोहितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गलोकानरोहत् । ऐ० ५ । १० ॥
रौरवम् (साम) ते ( असुराः) प्रत्युष्यमाणा अरवन्त यद्रवन्त तस्माद्रौरवम् । तां० ७ । ५ । ११ ॥
99
"
"
38
रोहिणी (पुरोडाशौ ) अग्निश्च ह वा आदित्यश्च रौहिणावेतास्याथ हि देवताभ्यां यजमानाः स्वर्ग लोक रोहन्ति । श० १४ ।
"
"
अग्निर्वै वरस्तस्यैतद्रौरवम् । तां० ७ । ४ । १० ॥
पशवो वै रौरवम् । तांं ७ । ५ । ८ ॥
२।११२ ॥
अहोरात्रे वै रोहिणी | श० १४ । २ । १ । ३ ॥
इमौ वै लोकौ ( द्यावापृथिव्यौ ) रोहिणी । रा० १४ । २ ।
१।४ ॥
चक्षुषी वै रोहिणौ । श० १४ । २ । १ । ५ ॥
( ल )
लक्षणम् यद्वै नास्ति तदलक्षणम् । श० ७ । २ । १।७॥
लक्ष्मीः तस्माद्यस्य मुखे लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते ।
३०८ । ४ । ४ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org