________________
[ यवाः
( ४३४ )
ययुः ययुर्नामासीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । तै० ३ ।
८।९।२ ॥
यवाः ततो देवेभ्यः सर्वा एवौषधय ईयुर्यवा हैवैभ्यो नेयुः । तद्वै देवा अस्पृण्वत । त एतैः सर्वाः सपत्नानामोषधीरयुवत । यदयुवत तस्माद्यवा नाम । श० ३ । ६ । १ । ८-९ ॥ निर्व्वरुणत्वाय (= वरुणकृतबाधपरिहार राय ' इति सायणः ) एव यवाः । तां० १८ । ९ । १७ ।।
वरुण्यो यवः । श० ४ । २ । १ । ११ ॥
वरुण्यो ह वा अग्रे यवः । श० २ । ५।२।१ ॥
99
39
"
"
"9
19
"
39
"7
""
"3
39
19
"
:
वारुणं यवमयं चरुं निर्वपति । तै० १ । ७ । २ । ६ ॥
वारुणो यवमयश्चरुः । श० ९ । २ । ४ । ११ ॥
तस्य (सोमस्य ) अश्रु प्रास्कन्दत्ततो यवः समभवन् । श०४ । २ । १ । ११ ॥
स यः सर्वासामोषधीना रस आसीत्तं यवेष्वदधुस्तस्माarters ओषधयो ग्लायन्ति तदेते मोदमाना वर्द्धन्ते । श० ३ । ६ । १ । १० ॥
सैनान्यं वा एतदोषधीनां यद्यवाः । ऐ० ८ । १६ ॥
( देवाः ) तं ( मेघम् ) खनन्त इवान्वीषुस्तमन्वविन्दस्ता विमौ व्रीहियवौ । श० १ । २ । ३ । ७ ॥
सर्वेषां वा एष पशूनां मेधो यद् व्रीहियवौ । श० ३ | ४ | ३ | १ ॥ ( यजु० २३ | ३० ) विड् वै यवः । श० १३ । २ । ९ । ८॥
राष्ट्रं यवः । तै० ३ | ९।७।२ ॥
अथ ये फेनास्ते यवाः । श० १२ । ७ । १ । ४ ॥
( यजु० १४ । २६ ) ते ( पूर्वपक्षा ) हीदं सर्व युधते । श० ८।
४ । २ । ११ ॥
स यो देवानाम् (अर्धमासः = शुक्लपक्षः ) आसीत् । स यवा युवत ( = " समसृज्यन्त इति" सायणः) हि तेन देवाः । श० १ । ७ । २ । २५ ॥
( अथोs इतरथाहुः ) यो ऽसुराणाम् (अर्धनासः = कृष्णपक्षः ) स वायुक्त हि तं देवाः । श० १ । ७ । २ । २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org