________________
[यहः
(४३० । यज्ञः वनस्पतयो हि यहिया न हि मनुष्या यजेरन् यवनस्पतयो न
स्युः । श०३।२।२।९॥ यदि पालाशान् (परिधीन) न विन्देत् । अथोऽअपि वैककता स्युर्यदि वैकङ्कतान्न विन्देदथोऽअपि कार्मयमयाः स्युर्यदि का. मर्यमयान विन्देदथोऽअपि वैल्वाः स्युरथो वादिरा अथोऽऔ
दुम्बरा एते हि वृक्षा यशियाः । श० १ । ३।३ । २० ॥ ,, तस्मादेष (विकङ्कतः) यशियो यज्ञपात्रीयो वृक्षः । श० २।२।
४।१०॥ ,, यशो विकङ्कतः। श० १४ । १।२।५॥ ,, कुलायमिव होतद्य क्रियते यत्पैतुदारवाः परिधयो गुग्गुल
र्णास्तुकाः सुगंधितेजनानीति । ऐ० १ । २८ ॥
स यः श्रधानो यजते तस्येष्ठं न क्षीयते । कौ० ७ । ४ ॥ ., यज्ञो वा अवति । तां०६।४।५॥ , इतःप्रदाना वै वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स (अनिः) एतैः (घृत-स्तोकैरेतान्त्स्तोकान् वनुते तऽ एते स्तोका वर्षन्ति । श०३।८ । २ । २२ । ततो ऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्व पशवः कृत्ययेव त्वद्विषेणेव त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभषेमेति ततो न मनुष्या आशुन पशव आलिलिशिरे ता हेमाः प्रजा भनाशकेन नोत्पराबभूवुः...ते ( देवाः) होचुर्हन्तेदमालामपजिघांसामेति केनेति यझेनैवेति । श० २।४।३।२-३॥ एतेन वै देवाः । (आप्रयणाख्येन) यक्षेनेष्ट्रोभयानामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजन्नुस्तत आनन्मनुष्या आलिशन्त पशवः। श०२।४।
, भैषज्ययज्ञा वा एते यश्चातुर्मास्यानि तस्माहतुसंधिषु प्रयुज्यंत
ऋतुसंधिषु वै व्याधिर्जायते । गो० उ० १ । १९ ॥ , भैपज्यपक्षा वा एते यचातुर्मास्यानि तस्माहतुसंधिषु प्रयुज्यन्त
ऋतुसंधिषु हि व्याधिर्जायते । कौ०५।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org