________________
[यक्षः
( ४२० ) यजुर्वेदः सर्वा गतिर्याजुषी हैव शश्वत् । तै०३ । १२ । ९ । १ ॥
यजुर्वेदो महः । श०१२। ३।४।९॥
यजुर्वेद एव महः । गो० पू० ५। १५ ॥ , अद्धा वै तद्यद्यजुः। श० १३।८।२।७॥
तस्माद्यजूधषि निरुक्तानि सन्त्यनिरुक्तानि। श०४ । ६ । ७ । १७॥ मज्जा यजुः । श० ८।१ । ४ । ५॥ (दक्षिणनेत्रस्य) यदेव ताम्रमिव बभ्ररिव तयजुषाम् (रूपम्)।
जै० उ०४।२४ । १२॥ ,, अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः । जै० उ० १॥
२५ । ९.॥ , स ( प्रजापतिः) यजूंष्येव हिङ्कारमकरोत् । जै० उ० १ ।
१३॥ ३॥ तस्य ( यमस्य ) पितरो विशः....."यजूषि वेदः ........
यजुषामनुवाकं व्याचक्षाण स्वानुद्रवेत् । श०१३।४।३॥६॥ , बही वै यजुःष्वाशीः । श०१।२।१ । ७ ॥ ३।५।२।
११॥ ३।६। १ । १७ ॥ मनु मस्यः (इष्टका:) यजुष्मतीभिरहान्यर्घमासान्मासानृतून(आमोति)।
श०१०। ४ । ३ । १२ ॥ , अन्नं वै यजुष्मत्य इष्टकाः । श०८॥ ७ २॥ ८ ॥ , यजुष्मत्यो ज्योतिस्तद्धया रूपम् । श०१०।६१७॥
मजानो ज्योतिस्तद्धि यजुष्मतीनाई रूपम् । श० १० ।
२।६।१८॥ , (अस्य लोकस्य) मनुष्या यजुष्मत्यः। श०१०। ५।४।१॥ पशः स (सोमः ) तायमानो जायते स यन्जायते तस्माद्यो यो
वै नामैतद्यद्यम इति । श०३।६। ४ । २३ ॥ , प्राणः (यज्ञस्य) सोमः। कौ०९ । ६॥ ,, अध्वरो वै यज्ञः। श०१।२।४ । ५॥ १।४।१।३८-३९॥
१ । ४ । ५ । ३॥२। ३ । ४ । १० ॥ ३।५।३। १७ ॥३॥ ९।२।११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org