________________
( ३८३)
भूमिः ] भूतम् परिमितं वै भूतमपरिमितं भव्यम् । ऐ०४।६॥ भूतवान् ( भूतपतिः रुद्रः) तेषां (देवानाम् ) या एव घोरतमास्तन्व
आसंस्ता एकधा समभरंस्ताः संभृता एष देवो ( रुद्रः) ऽभवत्तदस्यैतद्भूतवन्नाम, भवति वै स यो ऽस्यैतदेवं नाम घेद ।
ऐ०३।३३॥ भूतस्य प्रथमजा ( यजु० ३७ । ४) इथं वै पृथिवी भूतस्य प्रथमजा ।
श० १४।१।२।१०॥ भूतानां पतिः ( यजु० ११ । २ ॥) एतानि वै तेषामग्नीनां नामानि
। यद्भवपतिर्भुवनपतिर्भूतानां पतिः । श०१।३।३।१७॥
भूतानां पतिर्गृहपतिरासीदुषाः पत्नी । श० ६।१।
यः स भूतानां पतिः सत्वसरः सः । श०६।१।३।८॥ भतानि प्रजा वै भूतानि । श०२।४।२।१॥३।५।२।१३ ॥४॥
५।३।१॥ , तद्यानि तानि भूतानि ऋतवस्ते । श० ६ । १।३१८॥ भूतिः (=प्राण:) प्राणं वा अनु प्रजाः पशवो भवन्ति । जै० उ०२।
४।७॥ भूतेच्छदः ( ऋचः ) तयदेतान् ( असुरान् । इमे देवाः सर्वेभ्यो भूतेभ्यो
ऽछादयंस्तस्माद् भूतेछदस्त भूनेछदां भूतेछदत्वम् । गो० उ०
, तेषां वै देवा असुराणां भूतेछद्भिरेव भूतं छादयित्वा ऽथैना
नत्यायन् । ऐ०६ । ३६॥ ,' इमे वै लोका भूतेछदः । गो० उ०६।१४॥ भूमा श्रीवै भूमा । श०३।१।१।१२॥ " पुष्टि भूमा । तै० ३।६।८।३ ॥ , भूमाघे सहलम् । श०३।३।३।। ,, अजावी आलभते भूने । तै०३।६।।३॥ भूमिः अभूदिव वा इदमिति तद्भूमेभूमित्वम् । तां० २० ॥ १४ ॥१॥ " अभूखा इदमिति तद्भूम्य भूमित्वम् । तै०१।१।३।७॥ , अभूबा इयं प्रतिष्ठेति । तद्भमिरभवत् । श०६।१।१।१५॥
६।१।३।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org