________________
१८ । ६ । २६ ॥
( ३४५ ) प्राणः प्राणो बृहत् । तां० ७ । ६ । १४, १७ ॥ एष ( प्राणः) उ एव बृहस्पतिः । श० एव ( प्राणः ) उऽ पत्र ब्रह्मणस्पतिः । वाग्वै ब्रह्म तस्या एव पतिस्तस्मादु ह ब्रह्मणस्पतिः । श० १४ । ४ । १ । २३ ॥
१४ । ४ । १ । २२ ॥
प्राणो वै वाचस्पतिः । श० ४ । १ । १ । ६ ॥
91.
39
"
"
,"
""
"
"
:9
"
3+
39
"
"
:9
"3
99
99
"
99
प्राणो वाचस्पतिः ( यजु० ११ । ७ ) । श० ६ । ३ । १ । १६ ॥ वाग्वा इदं कर्म प्राणो वाचस्पतिः ( यजु० ३० । १) । श० ६ |
३ । १ । १६ ॥
नमो वाचे प्राणपत्न्यै स्वाहा । प० २ । ६ ॥
वाफ़ च वै प्राणश्च मिथुनम् । श० १ । ४ । १।२ ॥
तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः । श० १२ । ८ । २ । २५ ॥ तस्याः ( वाचः ) उ प्राण एव रसः । जै० उ० १ । १ । ७ ॥ या प्राणेष्वापो भवन्ति तावद्वाचा वदति । श० ५।३। ५ । १६ ।।
प्राणा वा आपः । तै०३ |२| ५ | २ ॥ तां० ६ । ९ ॥ ४ ॥ साह वागुवाच । ( हे प्राण ! ) या अहं वसिष्ठास्मि त्वं तद्वसिष्ठो ऽसीति । श० १४ । ९ । २ । १४ ॥
तयोः (सदसतोः ) यत् सत् तत्साम तन्मनस्स प्राणः । जै० ५० १ । ५३ । २ ॥
अर्द्धभाग्वै ममः प्राणानाम् । ब० १ | ५ |
मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठिताः । श० ६४ । ३ । २ । ३ ॥
मनसि वै सर्वे प्राणाः प्रतिष्ठिताः । श०७ | ५ | २६॥
प्राणदेवत्यो वै ब्रह्मा । प० २ । ६ ॥
प्राणा से
भुजः । श० ७ । ५ । १ । २१ ॥
प्राणा वा ऋतुयाजाः । ऐ० २ । २६ ॥ कौ० १३ | ६ ॥ गो० उ०
३।७ ॥
प्राणो वै धाय्या । कौ० १५ ॥ ४ ॥
प्राणो धाय्या । जै० उ० ३ । ४ । ३ ॥
प्राण: ]
„
" दिशो वे प्रायाः । जै० उ० ४ । २२ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org