________________
.
M
( ३४३ )
प्राणः] प्राणः प्राणो वा असुः। श०६।६।२।६॥ , प्राणो वाऽ अङ्गिराः । श० ६।५।२।३, ४ ॥ " प्राणा इन्द्रियाणि । तां०२।१४। २॥ २२।४।३॥ ,. (=मुखाद्यवयवाः); स ( सोमः ) अस्य (इन्द्रस्य) विष्वव
प्राणेभ्यो दुद्राव मुखा वास्य न दुद्रावाथ सर्वेभ्यो ऽन्येभ्यः प्राणेभ्यो ऽद्रवत् । श० १।६।३।७॥ प्राणो वै समश्चनप्रसारणं यस्मिन्वाऽ अङ्गे प्राणो भवति तत्सं
चाश्चति प्रच सारयति । श० ८।१।४।१०॥ , प्राणो वाऽ अर्णवः ( यजु०१३ । ५३॥)। श०७।५।२।२२॥ , अनहि प्राणाः । श०४।३।४।२५ ॥ , अन्न हि प्राणः। श० २।२।१।६॥ , अन्नं प्राणः। कौ०२५ । १३ ॥ , प्राणो वे भक्षः । श० ४।२।१।२९॥ " प्राणो वै सखा भक्षः । श० १।८।१।२३ ॥
प्राण एष स पुरि शेते सं पुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते । गो० पू०१।३६॥ प्राणो वे पतङ्गा ( ऋ०१०।१७७।१॥)। कौ०८॥४॥
उ०३।३५ । २॥३।३६ । २॥ , प्राणां वै प्रतिरवाः ( यजु०३८ । १५) प्राणान्हीद सर्व प्रति
रतम् । श० १४।२।२।३४॥ , (प्रजापतिः) प्राणमुद्गीथम् ( अकरोत्)। जै० उ०१।१३॥५॥
एष वशी दीप्तान उद्गीथो यत्प्राणः । जै० उ० २।४।१॥ , प्राणो वै यज्ञस्योद्राता। श०१४।६।१।। , प्राण उदाता । कौ० १७॥ ७॥ गो० उ०५॥४॥
ते य एवेमे मुख्याः प्राणा एत एवोद्रातारचोपगातारश्च । जै. उ०१ । २२ ॥ ५॥
प्राणः सामवेदः । श०१४।४।३।१२॥ , स यः प्राणस्तत्साम । जै० उ०१।२५ । १०॥ , तस्मात्प्राण एव साम । जै० उ०३।१।१८॥ , प्राणो वै साम गणे हीमानि सर्वाणि भूतानि सम्यश्चि । श०
१४।८।१४ । ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org