________________
( ३२१ )
प्रजापतिः] २४।४, ५,९॥ तां० ७।८।३॥ श० ६।४।३।४॥ ७।३।१।२०॥ तै० २।२।५। ५ ॥ जै० उ०३।२।
१०॥ गो० उ०१।२२ ॥ प्रजापतिः फं ये प्रजापतिः । श० २।५।२।१३॥
प्रजापतिर्वे भरतः (यजु० १२ । ३४) स हीदछ सर्व बिभर्ति | श० ५। ८।१।१४॥ स (प्रजापतिः) उ वाव भुवनस्य गोपा । जै० उ० ३। २।११॥ प्रजापति बृहदुक्षः। श०४।४।१।१४॥ प्रजापति बृहन्विपश्चित् (यजु० ११ । ४) ।श०६।३।
विप्रा विप्रस्य (यजु० ११ । ४) इति प्रजापति विप्रो देवा विप्राः । श०६।३।१।१६॥ प्रजापति नृमणा (यजु० १२॥ १८ ॥) | श०६।७। ४।३,५॥ प्रजापतिर्षे नृचक्षाः ( यजु०१२ । २०॥) । श० ६।७।
प्रजापतिर्धाता। श०६।५।१।३८॥ प्रजापति जमदग्निः । श०१३।२।२।१४॥ भूतो वै प्रजापतिः। तै० ३ । ७।१ । ३ ॥३।७।२।१॥ प्रजापति चतुर्होता । तै०२।२।३।५ ॥ प्रजापति दशहोता । तै० २।२।१।१॥२।२।३।२॥
२।२।८।५॥२।२।६।३ ॥ , प्रजापति दशहोतणा होता । तै०२।३।५।६॥
प्रजापतिर्फे द्रोणकलश।। श० ४।३।१।६ ॥ ४।५। ५। ११॥ प्राजापत्यो ह्येष देवतया यद् द्रोणकलशः। तां०६।५।६॥ प्रजापतिरेव निधनम् । जै० उ० १ । ५८ ॥ ६॥
प्रजापतिर्वै क्षत्रम् । श० ।२।३। ११ ॥ ,, प्रजापतिर्फे चित्पलिः । श०३।१।३।२२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org