________________
[ प्रजापतिः
१३॥
ग्रजाः संवत्सरं हि प्रजाः पशवो ऽनु प्रजायन्ते । तां० १० । १ । ६ ॥ एष वै प्रजनयिता यन्मुष्करः । श० ३ । ७ । २ । ८ ॥ श्रर्द्धमासशो हि प्रजाः पशव श्रोजो बलं पुष्यन्ति । तां० १० । १ ॥६॥
353
""
,
""
33
"9
""
""
""
"
प्रजाति: रेतो वै प्रजातिः । श० २४ । ६।२।६॥
""
त्रिवृद्धि प्रजातिः पिता माता पुत्रो ऽधो गर्भ उल्लं जरायु ।
श० ६।५।३ । ५ ॥
प्रजापति: तद्यदब्रवीत् (ब्रह्मा ) - प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत् तत्प्रजापतेः प्रजापतित्वम् । गो० पू० १।४ ॥
एष वै प्रजापतिः । यदग्निः । तै० १ । १ । ५ । ५ ॥ प्रजापतिरेषो ऽग्निः । श० ६ । ५ । ३ । ७ ॥ ६ | ८ | १॥४॥ प्रजापतिर्वाऽ श्रग्निः । श०२ । ३ । ३ । १८ ॥
प्रजापतिरग्निः । श० ६ । २ । १ । २३, ३० ॥ ६ ।५ । ३ । ६ ॥ ७।२।२ । १७ ॥
देवतानां मुखं प्रजनयिता स प्रजापतिः । श० २ ।
""
""
99
( ३९२ )
द्वादशनाभ्यर्तिहरन्ति द्वादशेन हि परिगृहीताः । तां० ६ |
33
325
•
यस्य हि प्रजा भवत्येक शात्मना भवत्यथोत दशधा प्रजया हविष्क्रियते । श० १ १८ । १ । ३४ ॥
यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मि लोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या | २० १ | ८ | १ | ३१ ॥ श्रदित्या ( =अदितेरुत्पन्नाः ) वा इमाः प्रजाः । तां० १८ । ८ । १२ ॥
द्वय्यो ह वा इदम मजा आसुः । श्रादित्याश्चैवाङ्गिरसश्च । श० ३।५ । १ । १३ ॥
वैश्वदेव्यो वै प्रजाः । तै० १ । ६ । २ । ५ ॥ १ । ७ । १० । २ ॥ आयस्यो वै प्रजाः । श० १३ । ३ । ४ । ५ ॥ श्रायास्यो ( ? श्रायस्यः ) वै प्रजाः । तै०
१० ३ । ६ । ११ । ४ ॥
श्राद्या हीमाः प्रजा विशः । श० ४ । २ । १ । १७ ॥
"
५ |१| ८ ॥ ३ । ६ । १ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org