________________
[पौरुमदम्
( ३०० ) पृष्टयः पृष्टयो वै रेतःसिचौ । श०७।५।१।१३॥ ।६।२।७॥
, उरो वै प्रति पृष्टयः । श० = । ६।२।७॥ पृष्ठानि पृष्ठैवै देवाः स्वर्ग लोकमस्पृक्षन् । कौ० २४ । ८॥
पृष्ठानि वा असूज्यन्त तैर्देवाः स्वर्ग लोकमायन् । तां० ७ ।
७।१७॥ , स्वर्गो लोकः पृष्ठानि । तां० १६ । १५ ॥६॥ ,, तदाहु नालोकानि पष्ठानि । तां० १६ । १५। ६॥ , एतानि खलु वै सामानि यत्पृष्ठानि । तै०१ । = I = |३॥
स्वराणि पृष्ठानि भवन्ति । कौ० २४ । ८ ॥
सर्वाणि हि पृष्टानीन्द्रस्य निष्केवल्यानि । तां ७ । = । ५ ॥ ,, पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां०७।६।१॥ , आत्मा वे पृष्ठानि । को०२५ । १२॥ तां०२२।६।४॥ ,, ऋतवो वै पृष्ठानि । श०१३।३।२।१॥ तै० ३।६।६।१॥ , सप्त पृष्ठानि । श०६।५।२।८ ॥ , अन्नं पशवः पृष्ठानि । तां०१६ । १५ । ८ ॥ , अन्नं पृष्ठानि । तां०१६।।४॥ , वीयं वै पृष्ठानि । तां०४।।७॥ १८।
तेजो ब्रह्मवर्चसं पृष्ठानि । तां० १६ । १५ । ७ ।। .. श्रीर्वे पृष्ठानि । ऐ०६।५॥ गो० उ०५।११ ॥ प्रयः अन्वश्च इवाङ्गिरसः। सर्वे स्तोमैः सर्वैः पृष्ठैर्गुरुभिः सामभिः
स्वर्ग लोकमस्पृशन्यदस्पृशंस्तस्मात्पृष्ठ्यः । श० १२ । २।
२॥ ११ ॥ , (आशिरसाः ) सर्वैः पृष्ट्यैः स्वर्ग लोकमभ्यस्पृशन्त यदभ्यस्पृ.
शन्त तस्मात्स्पृश्यस्तं वा एतं स्पृश्यं सन्तं पृष्ट्य इत्याचक्षते
परोक्षग्गु । गो० पू०४।२३॥ ,, पिता वा अभिप्लवेः पुत्रः पृष्ठ्यः । गो० पू०४ । १७ ॥ पृष्ठ्याने श्रीः पृष्ठ्यानि | कौ० २१ । ॥
, पशवः पृष्ठ्यानि । कौ० २१ । ५॥ पौरुमद्रम् ( साम ) देवाश्च वासुराश्चास्पर्धन्त ते देवा असुराणां
पौरुमद्देन पुरो ऽमजयन्यत् पुरो ऽमजयरतस्मात्पौरुमद्रम् । तां० १२। ३ । १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org