________________
( ३०१)
पृथिवी] पृथिवी इयं ( पृथिवी ) वै निर्ऋतिः । श० ५।२।३।३॥ तै० १।
, इयं (पृथिवी) कद्रूः। श०३।६।२।२॥ ,, 'इयं (पृथिवी ) वै सार्पराज्ञीयं हि सर्पतो राशी । कौ०२७।४॥ , इयं (पृथिवी) वै सार्पराज्ञी । तां०४।९।६॥ , इयं वै पृथिवी सर्पराज्ञी । श० २।१।४ । ३० ॥ ४।६।
६।१७।। , इयं (पृथिवी ) वै सर्पराज्ञीयं हि सर्पतो राज्ञी। ऐ० ५। २३॥
तै० १।४।६।६॥ ,, देवा वै सर्पाः । तेषामिय (पृथिवी) राशी । तै०२।२।६।२॥
अयं वै (पृथिवी-) लोकः सुक्षितिः (यजु० ३७ । १०) अस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । श० १४ । १ ।
२।२४॥ , इयं (पृथिवी ) धै सरघा । तै० ३।१०।१०।१॥ , अयं 4 (पृथिवी-) लोको मित्रो ऽसौ (युलोका ) वरुणः।
श० १२।६।२। १२ ॥
चावापृथिवी वै मित्रावरुणयो प्रियं धाम | तां०१४।२।४॥ ,, इयं (पृथिवी ) वामभृत् । श०७।४।२।३५ ।।
इयं (पृथिवी) वै वरिष्ठा संवत् (यजु० ११ । १२)। श०६। ३।२।२॥
प्रय वै पृथिवी-) लोकोऽवस्यूटुवस्वान् । श०९।४।२।७॥ , भयं वै ( पृथिवी-) लोको भद्रः। ऐ० १ । १३ ॥
अयं लोको बर्दिः (ऋ०६।१६ । १०)। श. १।४।१।२४॥ , अयं वै (पृथिवी-) लोको बर्हिः । श० १।८।२।११ ॥१॥
६।३।२९ ॥ इयं (पृथिवी ) वै सत्या वर्षणीधृदन (ऋ०४।१७।२०)।
ऐ०३।३८॥ " इयं (पृथिवी ) एव सत्यमियछ विषां लोकानामद्धातमाम् ।
श०७।४।१। । , अयं वै (पृथिवी-) लोको विशाल छन्दः ( यजु०१५। ५)।
।०८।५।२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org