________________
[पूषा
( २६६ ) पूर्णम सर्व वै तद्यत्पूर्णम् । श०४।२।३।२॥
, सर्वमेतद्यत्पूर्णम् । श०९।२।३।४३॥ पूर्णाहुति: इयं (पृथिवी ) वै पूर्णाहुतिः । श० १३ । १।८।८ ॥ ते.
३।८।१०।५॥ ___सर्व वै पूर्णाहुतिः । तै०३।८।१०।५॥ पूर्वचित्तिः द्यौर्वे वृष्टिः पूर्वचित्तिः । ते० ३।६।५।२ ॥ श० १३ ।
२।६।१४॥ पूर्वपक्षः सज्ञानं विज्ञानं दर्शादृष्टेति । एतावनुषाको पूर्वपक्षस्याहोत्राणां
नामधेयामि । तै० ३।१०।१०।२॥ पूर्वमहः ब्रह्म वै पूर्वमहः । तां० ११ । ११ । ९॥ पूर्ववाट न्याहवनीयो गार्हपत्यमकामयत । नि गार्हपत्य आहवनीयं ।
तौ विभाजं नाशक्नोत् । सो ऽ६ : पूव्ववाड् भूत्वा । प्राच पूर्वमुदवहत् । तत्पूर्ववाहः पूर्ववाट्त्वम् । तै० १ ।१।
पूर्वाहुतिः अने पूर्वाहुतिः । तै०२।१।७।१॥ ,, एष वा अग्निहोत्रस्य स्थाणुः । यत्पूर्बाहुतिः। तै०२।१।
४।३॥ पूषा स शौद्रं वर्णमसृजत पूषणमियं (पृथिवी ) वै पूषेय हीद
सर्व पुष्यति यदिदं किं च । श० १४ । ४।२।२५॥ ,, इयं वै पृथिवी पूषा । श० २।५।४।७॥३।२।४।१६॥ ,, इयं ( पृथिवी) वै पूषा ।।०६।३।२८॥१३।२।२।६॥
१३।४।१।१४ ॥ तै० १ । ७।२।५॥ " (यजु०३८ । ३,१५ ) अयं वै पूषा यो ऽयं ( वाता) पवतः एष
ही सर्व पुष्यति । श०१४।२।१।६॥ १४।२।२।३२॥ , पूष्णः पोषेण महं दीर्घायुत्वाय शतशारदाय शत शरभ्य
आयुषे वर्चसे । तै० १।२।१ । १९ ॥ , पूषा ऽपोषयत् । तै० १।६।२।२॥ , पुष्टिवै पूषा । तै०२।७।२।१॥ श०३।१।४।९॥ ,,, असौ वै पूषा यो ऽसो (सूर्यः) तपति । कौ० ५। २॥ गो० उ०
१।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org