________________
( २८६)
पुरुषः] पुरुषः पुरुषो वै यक्षः। तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातःसव
नम् ।...अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सघनम् ...अथ यान्यष्टाचत्वारिंशतं वर्षाणि तत्तृतीयसवनम् ।...स (महिदास ऐतरेयः) षोडश शतं(२४+४४+४=११६) वर्षाणि जिजीव । ( एवं छांदोग्योपनिषदि ३ । १६॥ १-७)। जै० उ० ४।२।१-११ ॥ पुरुषो वै यज्ञस्तेनेदं सर्व मितम् (तैत्तिरीयसंहितायाम् ५।२ ५।१:-यशेन वै पुरुषः सम्मितः॥)। श० १०।२।१।२॥
पुरुषसम्मितो यज्ञः। श०३।१।४।२३ ॥ , अपाङ्गर्भः पुरुषः स यज्ञः । गो० पू०१ । ३६॥ , पुरुष उद्रीथः । जै० उ०१॥ ३३॥६॥ , पुरुषो होगीथः । जै० उ० ४।६।१॥ , पुरुषो ऽग्निः । श० १०।४।१ । ६॥
पुरुषो वाऽ अग्निः । श०१४।९।१ । १५॥
पुरुषो पै समुद्रः। जै० उ० ३।३५ । ५॥ , पुरुषः सुपर्णः ( यजु० १३ । १६)। श०७।४।२।५।। , पुरुषो वाव संवत्सरः। गो०पू०५। ३, ५ ॥ , पुरुषो वै संवत्सरः । श० १२।२।४।१ ॥
पुरुष एव सविता । जै० उ०४ । २७ । १७॥ .. पुरुषो घाव होता । गो० उ०।६।६॥
पुरुष एव षष्ठमहः। कौ० २३॥ ४॥ , अथैष एव पुरुषो यो ऽयं चक्षुषि । जै० उ०१॥ २७ ॥२॥ , पुरुष हवे नारायणं प्रजापतिरुवाच । गो० पू० ५। ११ ॥ श०
१२ । ३।४।१॥
षोडशकलो वै पुरुषः । ते० १७।५। ५ ॥ श० ११।१।६। - ३६॥ जै. उ०३ । ३४।१॥
सप्तदशो वै पुरुषो दश प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदशो ग्रीवा
षोडश्यः शिरः सप्तदशम् । श० ६।२।२।६ ॥ , अको ह्ययं पुरुषः । श० १४ । ७ । १। १७॥ , काममय एवायं पुरुष इति स यथाकामो भवति तथाकतुर्भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org