________________
[ पशवः
( २७२ )
पशवः पशवो वै वामदेव्यम् ( साम ) | तां० ४ । ८ । १५ ॥ ७ । ६ ।
६ ॥। ११ । ४ । ८ ।। १४ । ६ । २४ ॥
वामं हि पशवः । ऐ० ५ । ६ ॥
पशवो वै वारवन्तीयम् ( साम ) । तां० ५ | ३ | १२ ||
( विष्णुः पशून् ) वारवन्तीयेन ( साना ) अवारयत । तै० २ ।
19
39
"
";
"
"
"
19
"
""
دو
"
"
"
"
"1
55
"
35
„
ܕܙ
99
29
35
95
७ । १४ । २ ॥
पशवो वै वैरूपम् ( साम ) । तां० १४ । ६ ॥ ८ ॥
पशवो वै लोम ( साम ) | तां० १३ । ११ । ११ ॥
पशवो वै रौरवम् ( साम ) । तां० ७ । ५ । ८ ॥
पशवो ऽन्नाद्यं यज्ञायज्ञीयम् ( साम ) | तां० १५ । ९ । १२ ॥
पशवो वै यण्वम् ( साम ) | तां० १३ । ३ । ६ ॥
पशवो वै श्रद्धयं (साम ) पशूनामवरुध्यै । तां० १५ । ५ । ३४ ॥ पशवः सदोविशीयम् (ब्रह्मसाम ) | तां० १८ । ४ । ६ ॥ पशवो वै सुरूपं (साम) पशूनामवरुध्ये | तां० १४ । ११ । ११॥
पशव: कालेयम् (साम) | तां० ११ । ४ । १० ।। १५ । १० । १५॥ पशून् मह्यमित्यत्रवीत् (इन्द्र) रायोवाजस्तस्मा एतेन रायोवाजीयेन (साम्ना) पशून् प्रायच्छत् पशुकाम एंतन स्तुवीत पशुमान् भवति । तां १३ । ४ । १७ ।।
पशवो वै रयिष्टम ( साम ) | तां० १४ । ११ । ३१ ॥
पशवः शक्कर्थ्यः । तां० १३ । १ । ३ ॥
पशवो वै शक्कर्यः । तां० १३ | ४ | १३ || १३ | ५ | १८ ॥
पशवो वै शक्करीः । तै० १ । ७ । ५ । ४ ॥
पशवः शक्करी | तां० १६ । ७ । ६ ॥
पशवो वै रेवत्यो मधुप्रियम | तां० १३ । ७ । ३ ॥
पशवो वै रेवत्यः । तां० १३ | १० | ११ ॥
पशवो वै रेवत्यः । तां० १३ । ७ । ३ ।। १३ । ६ । २५ ॥
रेवन्तो हि पशवः । श० २ | ३ | ४ | २६ ॥
रेवन्तं हि पशवस्तस्मादाह रेवती रमध्यम ( यजु० ६ | ८ ) इति । श० ३ । ७ । ३ । १३ ॥
कतमो यज्ञ इति पशव इति । श० ११ | ३ | ३ | ६ ॥
पशवो हि यज्ञः । श० ३ । १ । ४ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org