________________
[नरः
( २४४) नमुचिः ( असुरः) युष सुराममश्विना नमुचापासुरे सचा । विपि.
पाना शुभस्पती इन्द्रं कर्मस्वायतम् (ऋ० १० । १३१ । ४॥ यजु०१०। ३३ ।। ) इत्याधाव्याहाश्विनी सरस्वतीमिन्द्र सुत्रामाणं यजेति । श०५।५। ४।२५ ॥ " यमश्विना नमुचेरासुरादधि" (यजु० १६ । ३४) इत्यश्विनौ हतं (सोमं ) नमुचेरध्याहरता "सर. स्वत्यमुनोदिन्द्रियाय" इति... | श० १२ । ।१॥३॥ ( नमुचिः) तस्य ( इन्द्रस्य ) एतयैव सुरयेन्द्रियं वीर्य सोमपीथमनाचमहरत्ल ह न्यर्णः शिश्ये । श० १२ । ७।१।१०॥ तस्य ( नमुचेः) शीश्छिम्ने लोहितमिधः सोमो ऽतिष्ठत् । श० १२ । ७।३।४।। (नमुचिरुवाच-) न मा शुष्केण नाट्टैण हनः । न दिवा न नकमिति । स एतमपां फेनमसिश्चत् । न पा एष शुष्को नाद्रो व्युष्टासीत् । अनुदितः सूर्य: । नवा एतद्विधा । न नक्तं । तस्य ( नमुचेः) एत. स्मिलोके । अपां फेनेन शिर उदधर्तयत् । तै०१। ७।१।६-७॥ इन्द्रश्च धै नमुचिश्चासुरः समदधातान्न नौ नक्कान विवाहमन्त्राण न शुष्केणेति तस्य व्युष्टायामनुदित प्रादित्ये ऽपां फेनेन शिरो ऽछिनत् ।ता १२ ।
नमुचिर्ह वै नामासुर पास तमिन्द्रो निषिव्याध तस्य पदा शिरो ऽभितष्टौ स यदभिष्ठित उदयाघात स उच्चस्तस्य पदा शिरः प्रचिच्छेद ततो रक्षा
समभवत् । श०५।४।१।। मर: ( यजु०१३ । ५२ ) मनुष्या वै नरः। श०७:५। २ । ३६ ॥ , मनुष्या नरम । श०६।७।३।११ ॥ , पुमांसो नरः खियो नार्यः। ऐ०३ । ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org