________________
( १८५)
तित्तिरिः] तमः कृष्णं वे तमः। श०५।३।२।२॥ , मृत्यु तमः । श०१४।४।१॥ ३२ ॥ गो० उ०५।१॥ , मृत्युर्वे तमश्छाया। ऐ०७।१२॥ ., पाप्मा बैतमः । श० १२।६।२८॥ तरः स्तोमो वै तरः। तां० ११।४।५ ॥ १५ । १०।४॥ ,, स्तोमोवै देवेषु तरो नामासीतातां०८।३।३॥ तरुता ( ऋ० १० । १७८ | १) एष (तार्यः वायुः) वै रूहावांस्तस्तैष
हीमाल्लोकान्सद्यस्तरति । ऐ०४ । २०॥ तल्पः मानगे वै तल्पः । ते०२।२।५।३॥ तानूनप्त्रम् ते यवरुणस्य राशो गृहे तनूः सन्यदधत तत्तानून त्रमभ.
वत्सत्तानूनप्त्रस्य तानूनप्त्रत्वम् । ऐ० १ ।२४ ॥ यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम् । गो०
उ०२१२॥ तारकम् सलिलं वा इदमन्तः (=अन्तरिक्षे) श्रासीत् । यदतरन्
तत्तारकाणां तारकत्वम् । तै० १।५।२।५॥ तार्यः वायुर्वं तार्यः। कौ०३०। ५ ॥ , अयं वै ताक्ष्यों यो ऽयं ( वायुः) पवते, एष स्वर्गस्य लोक
स्याभिवोढा । ऐ० ४।२०॥ ,, (यजु०१५ । १८) तस्य ( यशस्य ) ताय॑श्चारिष्टनेमिश्च
सेनानीग्रामण्याविति शारदौ तावृतू । श० ८।६।१ ॥१६॥ , तादयों पश्यतो राजेत्याह तस्य वयांसि विशः......पुराणं
वेद । श० १३।४।३।१३ ॥ , स्वस्त्ययनं च तार्यः (=तायंदेवताकमंत्रः)। ऐ०४।२४॥ तापम् यज्ञो वै तार्यम् । तै० १।३।७।१॥३।६।२०। १ ॥
, अस्य वै ( भू-) लोकस्य रूपं तार्ण्यम् । तै०३।६।२०।२॥ तित्तिरिः अथ यदन्यस्मा अशनाय ( विश्वरूपस्य मुखम्) आस ।
ततस्तित्तिरिः समभवत्सस्मात्स विश्वरूपतम इव, सन्त्येव घृतस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवर रूपमिव हि स तेन (मुखेन ) अशनमावयत् । श० १।६।३। ५॥५।५।४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org