________________
[चन्द्रमाः
शोदेवतनाम् । तो०१७ ॥ ११ ॥३॥
__ "अनस्य विष्टपंचतुर्विशः" इत्येतं शब्दमपि पश्यत॥ चन्द्रः असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते । श०६।
२।२।१७॥ , असौ वै चन्द्रः प्रजापतिः। श०६।२।२।१६॥ . ,, चन्द्र एव सविता । जै० उ०४ । २७ । १३ ॥ ,, चन्द्र हिरण्यम् । ते. १।७।६।३॥ , चन्द्र ोतञ्चन्द्रेण क्रीणाति यत्सोम, हिरण्येन (चन्द्र:=
सोमा, चन्द्रं-हिरण्यम्)। श०.३।३।३।६॥ , चन्द्रा ह्यापः । तै०१।७।६।३॥ चन्द्रमाः स (इन्द्रः) चन्द्रं म माहरेति प्रालपत्। तश्चन्द्रमसश्चन्द्रमस्त्वम्।
तै०२।२।१०।३॥ , चन्द्रमा वै मा मासः । तस्मान्मत्याह । भा इति हैतत्परोक्षणेष
जै० उ०३।१२।६॥ सोमो वै चन्द्रमाः । कौ०१६ । ५॥ तै०१।४।१०।७॥ श०१२ । १।१।२॥ चन्द्रमा उ वै सोमः । श०६।५।१।१॥ सोमो राजा चन्द्रमाः। श०१०।४।२।१॥ असो वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४।४॥
- एतद्वै देवसोमं यश्चन्द्रमाः। ऐ०७।११।।
चन्द्रमा वा अस्य (सोमस्य) दिवि श्रव उत्तमम् (यजु०१२। ११३ ॥) श०७।३।१।४६ ॥ यदुद्रश्चन्द्रमास्तेन । कौ०६।७॥ (प्रजापतिः)तं ( रुद्रं ) अनधीन्महान्देवो ऽसीति । तघदस्य तमामाकरोचन्द्रमास्तद्रूपमभवत्प्रजापतिः चन्द्रमाः प्रजा. पतिर्वै महान्देवः । श०६।१।३। १६॥ (इन्द्रः) तं (वृत्रं) द्वेधान्वभिनत्तस्य यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमा:प्रजा उदरेणाविध्यत्। श०१।६।३।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org