________________
चतुर्होता]
(१६४) चतुर्थमहः वैराज हि चतुर्थमहः । को० २६ ॥ ५॥
, आनुष्टुभमेतदहर्यचतुर्थम् । ता० १२ । । - ॥१२॥६॥६॥ , जनबद्वा एतदर्यचतुर्थमन्त्रायलनयति विराजजनयत्येकवि
शस्तोमानयति । तां० १२।७।६॥ १२।८।२॥
प्रायतमिव बै चतुर्थमहः । तां० १२।१०।१॥ चतुर्थी चितिः यह एष चतुर्थी चितिः। श० - १७।४।१५ ॥ , यध्वं मध्यादवाचीनं प्रीभ्यस्तचतुर्थी चितिः । श०
।७।४।२१॥ चतुर्विशः (स्तोमः) चतुर्विश एव स्तोमो भवति तेजसे ब्रह्मवर्ष.
साय । तां०१५ । ११ । १६ ॥ तेजश्चतुर्विश स्तोमानाम् । तां० १५ । १०।६ ॥ चतुर्विशो वै संवत्सरो ऽन्नं पञ्चविशम् । तां० ४।२।५ ॥
" योनिश्चतुर्विशः "शब्दमपि पश्यत। चतुर्विशम् ( अहः ) चतुर्विशः स्तोमो भवति तचतुर्विशस्य चतुर्षिशत्वं
चतुर्विशतिर्वा अर्धमासाः । अर्धमासश एव तत्सं
वत्सरमारभन्ते । ऐ०४ । १२ ॥ , मुखं वा एतत्संवत्सरस्थ यश्चतुर्विशम् । कौ०१६॥ चतुर्होता तस्मै (ब्रह्मणे) चतुर्थ इतः प्रत्यशृणोत् । स चतुईतो
ऽभवत् । चतुईतो ह वै नामैषः । तं वा एतं चतुईत सन्तं चतुोंतेत्याचक्षते परोक्षण परोक्षप्रिया इव हि देवाः । ते. २।३ । ११ ॥४॥ यदेवेषु चतुर्धा होतारः । तेन चतु:तारः। तस्माचतुर्हातार
उच्यन्ते । तचतुझेतृणां चतुझेतृत्वम् । तै०२।३।१।१॥ , एतद्वै देवानां परमं गुणं ब्रह्म यचतु:तारः । ० २।२।
१।४।२।२।६।३॥ , ब्रह्मवै चतुहोतारः। तै०३।१२।५।१॥ , देवानामेव तपक्षियं गुछ नाम यचतुहौंतारः।ऐ०५॥ २३ ॥
प्रजापति चतुर्होता । तै०२।३।३।५॥ ॥ इन्द्रो वै चतु)ता । ०२।३।१।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org