________________
( १६१ ) घोरः (आङ्गिरसः)] घृतम् एतबा अग्नेः प्रियं धाम यदू घृतम् । तै०१।१।।।६॥१॥
४।४।४॥ , घृतभाजना ह्यादित्याः। श०६।६।१ । ११॥ " घृतं देवानां फाण्टं मनुष्याणाम् । श०३।१।३।। ., घृतं वै देवा वगं कृत्वा सोममनन् । गो० उ०१४॥ , देवव्रतं वै घृतम् । तां०१८।२।६॥
बहुदेवत्यं वै घृतम् । कौ०२० ॥४॥ ,, सर्वदेवत्यं वै घृतम् । कौ० २१ ॥ ४॥ , (यजु०१७ । ७६), रेतोवै घृतम्। श०६।२।३।४४॥
रेतःसिक्कि घृतम् । कौ० १६॥ ५॥ , उल्खं घृतम् । श०६।६।२ । १५ ॥ , घृतमन्तरिक्षस्य (रूपम्)। श०७।५।१।३॥ " एतद्वै प्रत्यक्षाद्यक्षरूपं यद् घृतम् । श० १२ । ८॥२॥ १५ ॥
, तबै सुपूतं यं घृतेनापुनन् । श०३। १।२।११॥ पृतश्च्युतः (बहुवचने) पशवो वै घृतश्च्युतः। तां०६।१।१७ ॥ प्रताची (अप्सराः, यजु० १७ । ५६) "विश्वाची" शब्दमपि पश्यत । " (धृतमश्चति प्रामोतोति घृताचीति सायणः) घृताच्यसि जुहू
नांना (यजु० ११॥ ६॥)। श०१।३।४।१४॥ , घृताच्यस्युपभृतामा । श०१।३।४।१४॥ ॥ धृताच्यसि ध्रुषा नाम्ना । श० १ । ३।४।१४॥ , (यजु०१५ । १८) घग्घृताची । श० ८।६।१।१६॥ , (यजु० १७ । ५8) स विश्वाचीरभिचष्टे घृताचीरिति सचस्वै.
तवेदीश्चाह (घृताची-बुक ) । श०.६।२।३ । १७ ॥ घोर: (पाङ्गिरस:) त प्रादित्या (भग्नि) ऊचुरथास्माकमद्य मुत्या तेषां
नस्त्वमेव होतासि बृहस्पतिमायास्य उदाता घोर मागिरसोऽध्वर्युरिति (तबैतद्धार प्राकिरसः कृष्णायदेवकीपुत्रायोक्तोवाच.......-छान्दोग्योपनिषदि ३।१७।६)। को० ३०।६॥ घोर आनिरसोऽध्वय्युः। (सोमस्य वैष्णवस्य मा. किरसोधेदोघेदःसोऽयमितिघोरं निगदेत-शालायन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org