________________
[ श्रोम्
( १२० )
ऐशिग्म् (साम) ऐशिरं भवति प्रजातिर्वा ऐशिराणि प्रजायते बहुर्भवत्यैशिरेण तुष्टुवानः । तां० १४ | ११ | २० || ( श्रो)
ओक: गृहा वा ओोकः । ऐ० ८ । २६ ॥
श्रजः श्रोजः सहः सह श्रोजः । कौ० ३ ।५॥
वज्रो वाऽ श्रोजः । श० ८ । ४ । १ । २० ॥
99
ततो ऽस्मिन् (इन्द्रे) एतदोज श्रास । श० ४ । ६ । ४ । ४ ॥ श्रजस्त्रिणवः (यजु० १४ । २३) संवत्सरो वा श्रजस्त्रिणवस्तस्य चतुविशतिरर्धमासा द्वे अहोरात्रे संवसर एवौजस्त्रिणवस्तद्यन्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोजस्थितमः।
"
श० ८ ।४ । १ । २० ॥
प्रोदनः परमेष्ठी वा एषः । यदोदनः । तै० १ । ७ । १० ६ ॥ प्रजापतिर्वाऽ श्रोदनः । श० १३ । ३ । ६ । ७ ॥ तै० ३ । ६ ।
53
२।३ ॥ ३।६ । १८ । २ ॥
रेतो वा ओदनः । श० १३ । १ । १ । ४ ॥ तै० ३ | ८ | २ | ४॥ ओम् ( ओङ्कारस्य ) को धातुरित्या पृधातुरवतिमप्येके रूपसामान्यादर्थ सामान्यन्नेदीयस्तस्मादापेरोङ्कारः सर्वमाप्नोतीत्यर्थः । गो० पू० १ । २६ ॥
को विकारी व्यवते । प्रसारणमानोतेराकारपकारौ विकार्यावादित ओङ्कारो विक्रियते । द्वितीयो मकार एवं द्विवर्ण एकाक्षर श्रोमित्योङ्कारो निर्वृत्तः । गो० पू० १ । २६ ॥
ते ( देवाः ) श्रोङ्कारं ब्रह्मणः पुत्रं ज्येष्ठं ददृशुः । गो० पू० १ । २३॥ लातव्यो गोत्रो, ब्रह्मणः पुत्रो, गायत्रं छन्दः, शुक्लो वर्णः, पुंसो वत्सो रुद्रो देवता ओङ्कारो वेदानाम् । गो० पू० १ । २५ ॥ तासामभिपीडितानां ( व्याहृतीनां ) रसः प्राणेदत् । तदेतद क्षरमभवदोमिति यदेतद् । जै० उ० १ । २३ । ७ ॥
तानि (भूर्भुवः स्वः' ) शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरन्तदेतदो३मिति । ऐ० ५ । ३२ ॥
دو
99
12
59
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org