________________
[ ऊर्फ
( १०६ ) उरिणक् छन्दः) उष्णिगुत्स्नानात् स्निह्यतेर्वा कान्तिकर्मणोऽपि वोष्णी
पिणो वेत्यौप मकम् । दे० ३।४॥ यस्य सप्त ता उष्णिहम् । को०९, २॥ अष्टाविंशत्यक्षरोष्णिक् । क.० २६ । १॥ औष्हिो वै पुरुषः । ऐ०४।३।। आयुर्वा उष्णिक । ऐ०१ । ५॥ ग्रीवा उष्णिहः । श०८।६।२ । ११ ॥ चक्षुरुष्णिक । श०१०।३।१।१॥ पशवो वा उष्णिक । तां०८।१०।४॥ अजाविकमेवोष्णिक । कौ० १२॥ २॥
यजमानच्छन्दसमेवोष्णिक । कौ० १७ । २ ॥ उष्णिककुभौ प्राणा वा उष्णिककुभौ । तां० ८।५।५॥
नासिके वा एते यज्ञस्य यदुष्णिककुभौ । तां० ८१५॥ ४॥ उष्णिककुब्भ्यां वा इन्द्रो वृत्राय वजं प्राहरत् ककुभि पराक्रमतोष्णिहा प्राहरत् । तां०८।५।२॥
(ऊ) ऊति: ऊतयः खलु वै ता नाम याभिर्देवा यजमानस्य हवमायन्ति ।
ये व पंथानो याः स्त्रतयस्ता वा ऊतयस्त उ एवैतत्स्वगंयाणा
यजमानस्य भवन्ति । ऐ०१।२॥ ,, ऊनातिरिक्तानि (शरीरस्य ) न्यूनाक्षरी छन्द आपो देवतोना
तिरिक्तानि । श० १० । ३ । २ । १३ ॥ ऊमा: ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यन्दिने काव्यास्तृतीय
सवने (ऊमाः = ऋतुविशेषः, तैत्तिरीयसंहितायाम् ४।४।७।
२॥५। ३ । ११ । ३॥ सायणभाष्यमपि द्रष्टव्यम्)। ऐ८७ । ३४॥ ऊरू अनुष्टुप्छन्दो विश्वे देवा देवतोस । श० १० । ३।२।६॥ उर्क ऊर्जदधाथामिति रसं दधाथामित्येवैतदाह । श०३।६।४।१८॥ ,, ऊर्वै रसः । श०५।१।२। = ॥ ,, रसवतीरित्येवैतदाह यदाहोर्जस्वतीरिति । श०५।३।४।३॥ , ऊर्जे त्वेति ( यजु० १॥ ३० ॥) यो वृष्टादूम्रसो जायते तस्मै
तदाह । श० १।२।२।६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org