________________
( ९१ )
शानः ] इष्टिः ( देवाः) तं (इन्द्रं ) इष्टिभिरन्वैच्छन् । तमिष्टिमिरन्याविन्द - न् । तविष्टीनामिष्टित्वम् । तै० १ । ५ ।९।२॥ , तं (स्वर्ग लोकं) इष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् ।
तदिष्टीनामिष्टित्वम् । तै०३।१२।२।१॥३। १२ । ४।१॥ , (प्रजापतिः) तं (अश्वमेधं) इष्टिभिरन्वैच्छत् । तमिष्टि
मिरन्धविन्दत् । तविष्टीनामिष्टित्वम् । तै० ३।९। १३॥ १॥ शानिधनम् ( साम ) ( देवाः ) अस्मिन्नेव लोक इहनिधनेन प्रत्यति
ठन् । तां० १० । १२ । ३ ॥ इहेरम् ( साम) (देवाः) अस्मिन्नेव लोक इहेडेन प्रत्यतिष्ठन् ।
तां०१०। १२ । ४॥ इहेह अयं पे लोक इहेह । ऐ०४।३०॥ ईरेन्यः वाग्घीदछ सर्वमीट्टे वाचेदछ सर्वमीडितम् । श०१।४।
३।५॥ , मनुष्या वाऽईडेन्याः । श० १।५।२।३॥ , (ऋ०३।२७ । १३) ईडेन्यो ह्येषः (अग्निः )। श०१ ।
४।१।२९ ॥ , वाग्वाऽ ईडेन्या । श० १।४।३।५॥ न्यः (यजु० १७ । ५५) ईड्य इति यशिय इत्येतत् । श०९ । २।
ईनिधनम् ( साम) अन्तरिक्षमीनिधनम् । तां० २१ । २।७॥
(देवाः) अमृतत्वमीनिधनेनागच्छन् । तां.१०।
१२॥ ३॥ ईशानः आदित्यो वाऽईशान आदित्यो ह्यस्य सर्वस्येष्टे । २०६ ।
१।३।१७॥ ,, एतान्यष्टौ (रुद्रः, सर्वः = शर्वः, पशुपतिः, उग्रः, अशनिः,
भवः, महान्देवा, ईशानः) अग्निरूपाणि । कुमारो नवमः ।
श०६।१।३।१८॥ , ईशानो मे मन्यौ श्रितः। तै०३।१०।८।९॥ " सहस (असुः) ईशानो नाम । स दशधा भवति । स एष
पतस्य (आदित्यस्य) रश्मिरसुभूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः ।.उ०१।२९ । ३,४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org