________________
( ५७ )
आकूपारम् ] अहेडमानः (यजु० १८|४९ ) अहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणे बोधीत्येतत् । श० ९ । ४ । २ । १७ ॥
·
अहोरात्रे स ( प्रजापतिः ) एतमतिरात्रमपश्यन्तमाहरत्तेनाहोरात्रे प्राजनयत् । तां• ४ । १ । १४ ॥
अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी । तै० २३ । १ ॥
पते ह वै संवत्सरस्य चक्रे यदहोरात्रे । ऐ० ५ । ३• ॥ अहोरात्रे परिवेष्ट्री । श० ११ । २ । ७ । ५॥
तमस्मा अक्षितिमहोरात्रे पुनर्दत्तः । जै० उ० ३ । २२ । ८ ॥ मृत्योर्ह वा एतौ व्राजबाहू यदहोरात्रे | कौ० २ । ९ ॥ अहोरात्राणीष्टकाः (संवत्सरस्य) । तै० ३ | ११ | १० ॥ ४ ॥
"
"
""
33
"
31
"
39
99
( आ )
आ ( =अर्वाक् ) – प्रेति ( " " इति ) वै प्राण एति ('आ' इति ) उदानः । ३० १।४।१।५ ॥
प्रेति पशवो वितिष्ठन्तऽपति समावर्तन्ते । श० १।
४। १ । ६ ॥
पत्यपानस्तदसौ ( - ) लोकः । जै० उ०२ । ९ ।
द्य
५
""
प्रेति वै रेतः सिच्यतऽपति प्रजायंत । श० १ । ४ । १।६॥ आकाशः—स यस्ल आकाश आदित्य एव सः । एतस्मिन् ह्युदिते
सर्वमिदमाकाशते । जै० उ० १ । २५ | २ ॥
स यस्स आकाश इन्द्र एव सः । जै० उ० १ । २८ । २ ॥ १ । ३१ । १ । १ । ३२ । ५ ।।
आकूपारम् ( साम ) – आ तृ. न इन्द्र भुमन्तमित्याकृपारम् | तां० ९ । २ । १३ ॥
अकूपारो वा एतेन कश्यपो जेमान महिमानमगच्छज्जेमानम्महिमानं गच्छत्याकृपारेण तुष्टुवानः । तां० १५ । ५ । ३० ॥ अकूपाराङ्गिरस्यासीत्तस्या यथा गोधायास्त्वगेवं त्वगासीतामेतेन विः सान्नेन्द्रः पूत्वा सूर्य्यत्यच समकरोद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समुध्यते । तां० ९ । २ । १४ ॥
39
19
३. 1
Jain Education International
For Private & Personal Use Only
९ ।
॥
www.jainelibrary.org