________________
[ अर्वावसुः
(४४ ) अर्द्धमासाः पवित्रं पवयिष्यन्त्सहस्वान्त्सहीयानरुणोऽरुणरजा इति ।
एते ऽनुवाका अर्द्धमासानाच, मासानाश्च नामधेयानि । तै०३।१०।१०।३॥ किं नु तेऽस्मासु ( अर्धमासेषु) इति । इमानि क्षुद्राणि पर्वाणि । जै० उ०३।२३। ४॥ देवाश्च वाऽअसुराश्च । उभये प्राजापत्या प्रजापतेः पितु.
यमुपेयुरेतावेवार्धमासौ (= शुक्लकृष्णपक्षी) । श.१।
७।२। २२॥ अर्द्धर्चः प्रतिष्ठा वा अर्द्धर्चः । गो० उ०५ । १०॥ अर्बुदम् वाग्वा अर्बुदम् । तै० ३।८ । १६ । ३ ॥ भर्यमा यो वा अर्यमा । तै०२।३ । ५ । ४ ॥ ___ अर्यमति तमाहुर्यो ददाति । तै० १।१।२।४॥
ततो वै स (अर्यमा) पशुमानभवत् । तै० ३।१।४।९॥ ___ एषा वा ऊर्धा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थाः ।
श० ५। ५ । १ । १२॥ अर्वा ( = अश्वः ) यच्छ्वयदरासीत् । तस्मादा नाम । तै०३।
९।२१ । २॥ , (हेऽश्व त्वं ) अवासि । तां०१ । ७ । १॥ श०१३।१।६।
१॥ तै०३।८।९।२॥ ., अग्निवा अर्वा । तै०१।३।६। ४॥ ,, अर्वा (भूत्वा) असुरान् (अवहत् )। श०१०।६।४।१।। ,, पुमा सो ऽर्वन्तः । श०३।३।४।७॥ अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः अर्वाग्बिलश्चमस ऊर्ध्वबुनः इदंतच्छि
रः । श० १४ । ५।२।५॥ अग्विसुः (= पर्जन्यः, यजु०१५। १२). अथ यदर्वाग्वसुरित्याहातो (पर्ज
न्यात् ) हर्वाग्वसु वृष्टिरन्न प्रजाभ्यः प्रदीयते । श०८।
६।१। २० ॥ , अर्वाग्वसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम् । गो.
उ०१ । १॥ अर्वावसुः अर्वावसुर्ह वै देवानां ब्रह्मा । कौ०६।१३॥
" अर्वावसुर्वै नाम देवाना होता। श०१ । ५ । १।२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org