________________
[ अर्कः
( ४२ )
अरिष्टनेमिः (यजुः १५ । ८ ) “तार्क्ष्यः” शब्द पश्यत ।
अरिष्टनेमिः पृतनाज आशुः ( ऋ० १० १७८ | १ ॥ ) एष ( तार्क्ष्यः वायुः ) वा अरिष्टनेमिः पृतनाजिदाशुः । ऐ०४ । २० ॥ अरिष्टम् ( साम ) अनेन ( अरिष्टेन साम्ना ) नारिषामेति तदरिए - स्यारिष्टत्वम् । तां० १२ | ५ | २३ ||
देवाश्च वा असुराश्चास्पर्द्धन्त यं देवानामघ्नन्न स समभवद्यमसुराणार्थं संसो ऽभवन्ते देवास्तपोऽतप्यन्त त एतदरिष्टमपश्य स्ततो यं देवानामन्नत् ( अघ्न्नन् ? ) ससो ऽभवद्यमसुराणान्न स समभवत् । तां० १२ । ५ । २३ ॥
अरीः प्रजा वा अरीः । श०.३ । ९ । ४ । २१ ॥
अरुणदूर्वा : एप वै सोमस्य न्यङ्गो यदरुणदुर्वाः । श० ४ | ५ | १० | ५ || अरुषः अग्निर्वा अरुषः । तै०३ । ९ । ४ । १ ॥ अर्कः अन्नं वै देवा अर्क इति वदन्ति । तां० १५ । ३ । २३ ॥
अर्को वै देवानामन्नम् । श० १२ । ८ । १ । २ ॥ तै० १ । १ । ८॥५॥
अन्नं वा अर्कः । तां०५ । १ । १ । १४ । ११ । ९ । १५ | ३ | ३४ ॥ . गो० उ०४ । २॥
37
"
33
39
""
""
33
33
""
39
59
93
"
79
29
अन्नमर्कः हः । श० ९ । १ । १ । ४ ॥
आदित्यो वाऽअर्कः । श० १० । ६ । २ । ६ ॥
अव चक्षुस्तदसौ सूर्य्यः । तै० १ । १ । ७ । २ ॥ स एष एवार्को य एष (सूर्यः) तपतेि । अयं वा ऽअग्निरर्कः । श० ८ । ६ । २ ।
श० १० । ४ । १ । २२ ॥
१९ ।। ९ । ४ । २ । १८ ॥
अग्निर्वाऽअर्कः । श० २ | ५ | १ | ४ || १० | ६ | २ । ५ ॥
स एषोऽग्निरक यत्पुरुषः । श० १० | ३ | ४|५॥
आपो वाऽअर्कः । श० १० | ६ | ५ | २ ॥
प्राणो वाऽ अर्कः । श० १० । ४ । १ । २३ ।। १० । ६ । २ । ७॥ प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ । तै० ३ ।९। २१ । ३ ॥
ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । तै० ३ । ९ । २१ । ३ ॥
बेत्थार्कमिति पुरुषं हैव तदुवाच । वेत्थार्कपर्णेऽइति कर्णौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org