________________
[ अतिथिः अञ्जलिः दश वाऽअञ्जलेरंगुलयः। श०९।१।१।३९॥
,, तस्मादु हैतद् भीतोऽञ्जलिं करोति । श०९।१।१।३९॥ अञ्जस्कीयाः एतेन वै नमी साप्यो वैदेहो राजाअसा स्वर्ग लोकमैद
असागामति तदञ्जस्कीयानामञ्जस्कीयत्वम् । तां० २५ ।
अतिग्रहाः अष्टावतिग्रहाः (अपानः, रसः, नाम, रूपम् , शब्दः, कामः
कर्म, स्पर्शः)। श० १४।६।२।१॥ अतिग्राह्याः ( ग्रहाः ) ते (अग्नीन्द्रसूर्याः) एतानतिग्राह्यान्दहशु
स्तानत्यगृहत तद्यदेनानत्यगृहत तस्मादतिग्राह्या नाम । श०४।५।४।२॥ ( ग्रहाः ) देवा वै यदन्यै ग्रहैर्यज्ञस्य नावारुन्धत तदति. ग्रारितिगृह्यायारुन्धत । तदतिग्राहाणामतिग्राह्यत्वम् ।
तै०१।३।३।१॥ अतिच्छन्दः उदरमतिच्छन्दाः पशवो वै छन्दास्यन्नं पशव उदरं
वाऽअन्नमत्युदरहि वाऽअन्नमत्ति तस्मादोदरमन्नं प्राप्नोत्यथ तज्जग्धं यातयामरूपं भवति तद्यदेषा पशू
छन्दास्यत्ति तस्मादतिच्छन्दा अत्तिच्छन्दः ह वै तामतिच्छन्दा इत्याचक्षते परोऽक्षम् । श० ८।६। २। १३॥ ( ऋक् ) अति वा एषा (ऋक् ) अन्यानि उन्दासि यदतिछन्दाः । तां. ५ । । ११ ॥ छन्दसां वै यो रसोऽत्यक्षरत्सोऽतिछंदसमभ्यत्यक्षरत्तदतिछंदसोऽतिछंदस्त्वम् । ऐ०४।३॥ अतिच्छन्दो वै छन्दसामायतनम् । गो० पू० ५।४॥ वर्म वा एषा छन्दसायद तिच्छन्दाः। तै०१।७।९।६॥ एषा वै सर्वाणि छन्दासि यदतिच्छन्दाः। श.३। ३।२।२२ ॥ ४।४। । ७॥ अतिच्छन्दावै सर्वाणि छन्दासि । तै०१।७।९।६॥
इमे वै लोका अतिछन्दाः । तां०४।९।२॥ अतिथिः यथा राज्ञे वा ब्राह्मणाय वा महाक्ष वा महाजं वा पचेत् ।
(पश्यत-धसिष्ठधर्मसूत्रम् ४।८॥ याज्ञवल्क्य स्मृ०१। १०९) श०३।४।१।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org