________________
[अजः
वा एतमङ्गरसं सन्तमङ्गिरा इत्याचक्षते । परोक्षेण परोक्ष
प्रिया इव हि देवा भवान्त प्रत्यक्षद्विषः । गो० पू०१।७॥ आङ्गिराः (ऋ० ६ । १६ । ११) अङ्गिरा उ ह्यग्निः । श० १।४।१।
२५ ॥ (=अग्निः) अग्नि पुरीष्यमङ्गिरस्वदच्छेम इत्यग्निं पशव्य
मग्निवदच्छेम इत्येतत् । श०६।३।३।३॥ ,, (यजु०११ । ४५) अङ्गिरा वाऽअग्निः । श०६।४।४।४॥
प्राणो वा अङ्गिराः । श०६ । १।२।२८॥६।५।२।३,४॥ अच्छावाकः ऐन्द्राग्नोऽछावाकः। श०३।६।२ । १३॥
मिथुनं वा अच्छावाक ऐन्द्रानो ह्यच्छावाकः । श०४। ३।१।३॥ वीर्यवान्वा एष वचो यदच्छावाकः । गो० उ० ५ । १५ ॥ प्रतिष्ठा वा अच्छावाकः । कौ० ३० । ९॥ ऐन्द्रावैष्णवमच्छावाकस्योक्थं भवति । गो. उ०४। १४॥५॥ १०॥
रैवतमच्छावाकस्य । कौ० २५ । ११ ॥ , भरद्वाजादच्छावाकः (न प्रच्यवते)। गो० उ०३। २३ ।। अच्छिद्रम् (साम) यद्वा एतस्य (अष्टमस्य) अश्छिद्रमासीत्तद्देवा
अच्छिद्रेणाप्यौहस्तदछिद्रस्याछिद्रत्वम् । तां.
१४ । ९ । ३६ ॥ अच्छिद्रं पवित्रम् (यजु०१ । १२) यो वाऽअयं ( वायुः) पवत ऽएषो
ऽच्छिद्रं पवित्रम् । श०१।१।३।६॥ अलौ वा आदित्योऽच्छिद्रं पवित्रम् । तै० ३।२।
५। २॥ अच्युतः (=अग्निः ) ते (देवाः) यातूनभिह्वयमाना अथाग्निमायत
नान्नाच्यावयंस्तस्मादग्निरच्युतः।श०१।६।१।६॥ अज एकपात् तसूर्य देवमजमेकपादम् .. । तै० ३ । १ । २।८॥ मजः अथ यः कपाले रसो लिप्त आसीत्सो ऽजो ऽभवत् । श०६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org