________________
अग्निः ]
अग्निः अग्नेव एषा तनूः । यदोषधयः । तै० ३।२।५।७॥ अमृतो ह्यग्निस्तस्मादाहादन्धायविति । श० १ । ९ । २ । २० ॥ इमे वै लोका एषोऽग्निः । श० ६ । ७ । १ । १६ ॥ ७ । ३ । १ । १३ ।।
33
""
"
55
"
"
33
39
""
""
99
ܕܕ
1)
"
""
39
39
:)
97
आग्नेयं क्रतुमन्वाह तदिमं (भू-) लोकमाप्नोति । कौ० ११ ।
२ ।। १८ । २ ॥
अग्ने पृथिवीपते । तै० ३ । ११ । ४ । १ ॥
अयं वाव लोकोऽग्निश्चितः । श० १० । १ । २ । २ ॥ अग्निरासे पृथिव्याथं श्रितः । अन्तरिक्षस्य प्रतिष्ठा । तै० ३ । ११ । १ । ७ ॥
युनज्मि ते पृथिवीमग्निना सह । तां० १ । २ । १ ॥ अग्निर्ज्योतिर्ज्योतिरग्निरिति तदिमं (भू) लोकं लोकानामाप्रोति प्रातःसवनं यज्ञस्य । कौ० १४ । १ ॥
अग्नेर्वै प्रातः सवनम् । कौ० १२ | ६ || १४ | ५ || २८ | ५ || ददा इति ह वा अयमग्निदप्यते । जै० उ० ३ । ६ । २ ॥ दीदावाग्निर्वैश्वानरः । तां १३ | ११ | २३ ॥
1
I
तं (अग्नि) नैव हस्ताभ्यां स्पृशेन्न पादाभ्यां न दण्डेन । जै० उ० २ । १४ । ३ ॥
स (अग्निः ) एताः ( पवमान पावकशुच्याख्याः) तिस्रः (आमीय(ः) तनूरेषु लोकेषु (= पृथिव्यन्तरिक्षयलोकेषु यथाक्रमं ) वित्यधत्त । श० २ । २ । १ । १४ ॥
अग्निर्देवेभ्यो निलायत । आखूरूपं कृत्वा स पृथिवीं प्राविशत् । तै० १ । १ । ३ । ३॥
अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् । तै० १ । १ । ३ ।९ ॥
अग्निर्वा अर्वा । तै० १ । ३ । ६ ।
रोहितो हाग्नेरश्वः । श० ६ | ६ | ३ | ४॥
1811
तदेभ्यः ( देवेभ्योऽग्निः ) स्विष्टमकरोत्तस्मात् (अग्नये ) स्विटकृत इति ( क्रियते ) । श १ | ७ | ३|९॥
आहुतयो वाऽअस्य (अग्नेः ) प्रियं धाम । श० २ | ३ | ४ | २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org