________________
।
अग्निः ] अग्निः गायत्रछन्दा अग्निः । तां०१६ । ५। १९ ॥ , अग्निवै गायत्री । श०३।४।१।१९ ॥ , गायत्री वा अग्निः । श०१।८।२।१३। , यो वा अत्राग्निर्गायत्रीस निदानेन। श०१।८।२।१५॥ , यस्माद्वायत्रमुखः प्रथमः (त्रिरात्रः) तस्मादूवाऽग्निर्दीदाय।
तां०१०।५।२॥ , अग्निर्ह वाव राजन् गायत्रीमुखम् । जै० उ० ४।८।२॥ , एष उ ह वाव देवानां नेदिष्ठःमुपचयों यदग्निः । जै० उ०२।
१४ । १॥ ,, अग्नि देवानां नेदिष्ठः । श०१।६।२।११॥
अग्निब्रह्माग्निर्यशः । श० ३।२।२ । ७॥ .. अयं वाऽअग्निब्रह्म च क्षत्रं च । श०६।६।३ । १५॥
अग्निरेव ब्रह्म । श० १०।४।१। ५ ॥ , ब्रह्म वा अग्निः । कौ०९ । १,५॥ १२॥ ८॥ श.२।५।४।
८॥५। ३) ५ । ३२ ॥ तै० ३।९।१६। ३॥
ब्रह्माग्निः । श० १ । ३।३ । १९ ॥ , मुखातदग्नेर्यद् ब्रह्म । श०६।१।१।१०॥ ,, ब्रह्म वा आग्निः क्षत्रं सोमः । कौ० ९ । ५॥ ,, पर्जन्यो वाऽअग्निः । श० १४।९।१।१३॥
अग्निर्वा ऽअहः । श० ३।४।४।१५॥ ", अशिष्टो वग्निस्तस्मादाहाशीतमेति । श०१।९।२ । २० ॥ , दिशोऽग्निः । श०६।२।२।३४॥ .. अग्निई वै ब्रह्मणो वत्सः । जै० उ०२।१३।१॥
अग्नि स्वर्गस्य लोकस्याधिपतिः । ऐ०३ । ४२ ॥
अग्निर्देवतानां (सत्)। तां०४।८।१०॥ , आयुर्वाऽअग्निः । श० ६ । ७।३।७॥ विदेवग्निर्नभोनामाग्ने ऽअङ्गिर आयुना नाम्नेहीति । श०
३।५।१ । ३२॥ , अग्निर्वाऽआयुष्मानायुष ईष्टे । श० १३ । ८।४।८॥
अग्निमतिथि जमानाम् । तै०२।४।३।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org