________________
नया
मनो हि उपनिषद्वाक्यमहाकोशः
मन्युः पशुः मनो हि द्विविधं प्रोक्तं-शुद्धं चा
मत्रानधीयीतेत्यथाऽधीते कर्माणि शुद्धमेव च । अशुद्धं काम
कुर्वीतेत्यथ कुरुते पुत्रारश्च पशूर सङ्कल्पं (ल्पात्) शुद्ध
श्वेच्छेयेत्यथेच्छत इमं च लोककासविवर्जितम्
ब. बि.१ ममुं चेच्छेयेत्यथेच्छते
छान्दो. ७१३२१ [+ त्रि. ता. ५२+
मैत्रा. ६३४
मन्त्राश्च मामभिमुखीभवेयुः २ प्रणवो. ४ मनो हि ब्रह्म मन उपास्व छान्दो. ७३१ ।
मन्त्रोपनिषदं ब्रह्म पदक्रमसममनो हि विजिज्ञास्य
बृह. २५/९
न्वितम् । पठन्ति भार्गवा मनो होच्चक्राम तत्संवत्सरं प्रोष्या
ह्येते प्रथर्वाणो भृगृत्तमाः मन्त्रिको. १० गत्योवाच कथमशकत महते जीवितुमिति
मन्त्रो लयो हठो राजयोगोऽन्त
वृह. ६।१।११ मनो हृदि निरुध्य च भ. गी. ८.१२
भूमिकाः क्रमात् । एक एव मनो ह्यात्मा, मनो हि लोको
चतुर्धाऽयं महायोगोऽभिधीयते यो. शि. १२१२९ मनो ब्रह्म, मन उपास्वेति छान्दो. ७।३।१ मन्त्रोऽहमहमेवाज्य
भ. गी. ९।१६ मन्तव्यमेवाप्येति मन्तव्य
मन्थे सरस्रवमवनयति बृह. ६३२ मेवास्तमेति
सुबालो. ९।१० मन्दं परिहरन्कर्म स्वदेहमनुपालमनकल्पो ब्राह्मणमृग्यजुस्सामाथ
येत् । वर्षासुजीर्गकटवत्तिष्ठन्नवग्येषा व्याहृतिश्चतुर्णा वेदा
प्यवसीदति
शिवो. ७१२४ नामानुपूर्येण २ प्रणवो. १८ मन्मथक्षेत्रपालाः
निर्वाणो. १ मत्रपूतं तु यच्छ्राद्धममन्त्राय
मन्मनाभव मद्भक्तः[भ.गी.९।३४+ १८१६५ प्रयच्छति (छिन्दन्ति दातृहस्तं
मन्मना मय्याहितासुर्मय्येवार्पिच जिह्वाप्रमितरस्य च ) इतिहा. २७,२८ ताखिलकर्मा भस्मदिग्धाङ्गो मत्रमित्युच्यते ब्रह्मन् मदधिष्ठान
रुद्राक्षभूषणो मामेव सर्वभावेन तोऽपि वा । मूलत्वात् सर्व
प्रपन्नो मदेव-पूजा-निरतः मन्त्राणां मूलाधारसमुद्भवात्
सम्पूजयेत्
भस्मजा. २०१० ...मूलमत्र इति स्मृतः यो. शि. २।८-९ ।
मन्मया मामुपाश्रिताः
भ.गी. ४।१० मन्त्रयोगो लयश्चैव राजयोगो
मन्यन्तां संशयापना न मन्येऽहहठस्तथा । योगश्चतुर्विधो प्रोक्तो योगिभिस्तत्त्वदर्शिभिः योगराजो. १.२
मसंशयः
१ अवधू. १६
मन्यते तमसाssवृता मराजाय विद्महे महामत्राय
भ.गी. १८५३२
मन्यते नाधिकं ततः धीमहि । तन्नो मत्रः
भ. गी. ६।२२ प्रचोदयात
वनदु. १५२ मन्यन्ते मामबुद्धयः
भ. गी. २४ मत्रहीनमदक्षिणम्
भ.गी. १७:१३ मन्यसे यदि तच्छक्यं
भ. गी.१२४ मन् विना कर्म कुर्याद्भस्मन्या
मन्युरकापीन्मन्युः करोति, नाई
करोमि हुटिवद्भवेत ना. प. ३१८
महाना. १४४ मन्त्राणांपरमोमन्त्रस्तारेनिपरमा
मन्युरिन्द्रो मन्युरेवास देवो तारा सा देवतानां न देवता तारोप. १३ __ मन्यु)ता वरुणो जातवेदाः वनदु. १०१ मन्त्राणां मातृका देवी देव्यु. २१
[+.म.१०८३२+ अथर्व. ३२।२ मत्राणा सङ्कृत्य कर्माणि सङ्कल्पन्ते
मन्युः कारयिता नाहं कारयिता महाना. १४४ कर्मणार संकुर लोकः सङ्कल्पते छान्दो. आ४२
मन्युः कर्ता, नाहं कर्ता
महाना. १४४ मन्युः पशुः ( यज्ञस्य)
महाना. १८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org