________________
मनोमयः
उपनिषद्वाक्यमहाकोशः
मनो हि
मनोमयः सङ्कल्पात्मा विज्ञान
मनो विकल्पसखातं तद्विकल्प. मयः कालात्माऽऽनन्दमयो
परिक्षयात् । क्षीयते दग्धलयात्मैकत्वं नास्ति द्वैतं कुवः सुबालो. ५।१५। संसारो निःसार इति निश्चित: महो. २।३४ मनोमयेन प्राणोऽपि तथा पूर्णः
मनोविनाशस्तु गुरुप्रसादानिमेषस्वभावतः । तथा मनोमयो
मात्रेण तु साध्य एव
अमन. २।२९ मात्मा पो ज्ञानमयेन तु कठरु. २३ मनोविरचितं त्यक्त्वाऽमनस्कं भज अमन. १७ मनोमयोऽयं पुरुषो भाः सत्यं
बृह. ५।६।१
मनोविलाससंसार इति मे मनो मारय निश्शकं त्वां
निश्चिता मतिः
महो. ४।६८ प्रबध्नन्ति नारयः
महो. ४।९४ मनो वै ग्रहः, स कामेनातिग्रहेण मनो मे त्वयि दधानीति पिता
गृहीतः
वृद. ३।२७ __ मनस्ते मयि दध इति पुत्रः को. त. २०१५ | मनो वै ब्रह्मेति
बृह. ४|११६ मनो मे दिशतु वैष्णवी लक्ष्म्यु . ३ मनो वै यज्ञस्य ब्रह्मा, तद्यदिदं । मनो मे वाचि प्रतिष्ठितं २ऐत. शांतिपा.
मनः सोऽसौ चन्द्रः स ब्रह्मा मनो यजुर्वेदः प्राण: सामवेदः बृह. ११५५ ___स मुक्तिः साऽतिमुक्तिः ... बृह. ३।११६ मनो यजुः प्रपद्ये [प्रवर्या. १+ वा. सं. ३६१ | मनो वै सम्राट् परमं ब्रह्म बृह. ४।१।६ मनो यज्ञस्य हंसो यज्ञसूत्रम् पा. प्र.३ | मनोव्याघेश्चिकित्सार्थमुपाय मनोयुक्तान्तरदृष्टिस्तारक
कथयामि ते । यद्यत्स्वाभिमतं प्रकाशाय भवति
म. ना. श४ वस्तु तत्त्यजन्मोक्षमश्नते महो. ४८८ मनो रथ: (शारीरयज्ञस्य) प्रा. हो. ४.३ मनोव्यानयोगेन त्वदाग स्पर्शमनोलयकारणमहमेव
म. वा. ५१ गुणः पाण्यधिष्ठितो वायौ मनोवचोभिरग्राह्य
तिष्ठति वायस्तिष्ठति त्रि. बा. श६ सुखासुखम्
महो. ५।४६ मनोऽस्मात्सर्वाणि ध्यातान्यमनोवशात् प्राणवायुः स्ववशे
भिविसृजते
को..सं. ३४ स्थाप्यते सदा । नासिकापुटयोः
मनोऽस्य देवं चक्षुः र. वा एष प्राणः पर्यायेण प्रवर्तते त्रि. प्रा. २।११६ एतेन देवेन चक्षुषा मनसैमनो वा आयतनम्
बृह. ६।१२५
तान्कामान्पश्यन्त्रमते छान्दो. ८।१२।५ मनोवाकायकर्माणि मे शुध्यन्तां
मनोऽहकार एव च
ते. बि. ५.१०० ज्योतिरहं विरजा विपाप्मा
मनो हवा बायतनम
छान्दो. ५।११५ भूयासर स्वाहा
महाना. १४।१४
मनो ह वाव यजमान इप्रफलमेवो. मनोवागगोचरम्
निर्वाणो. ३ दानः स एनं यजमानमहाहमनोवाचामगोचरं ब्रह्म
त्रि. म. ना. १३ ब्रह्म गमयति
प्रो. ४४ मनोवाचामगोचरम्
त्रि. म. ना. ७७ मनो हवि.
चित्यु. ६३१ [+अध्यात्मो. ६३ +सि. सा. ६१
मनोऽहं गगनाकार मनोऽहं सर्वतोमनो बाव वाचो भूयो यथा वै द्वे
मुखम् । मनोऽहं सर्वमात्मा च वाऽऽमलके द्वे वा कोळे दो
न मनः केवलः परः यो. शि. ६३० वाक्षो मुष्टिरनुभवत्येवं वाचं च
| मनो हिङ्कारो वाक्प्रस्तावश्चक्षु. नाम मनोऽनुभवति छान्दो. ७३१ । गद्गीथः श्रोत्रं प्रतिहारः प्राणो मनो वाऽ बुद्धिरमादा सुबालो. १४.१ । निधनमतद्वायत्रं प्राणेप प्रोनं छान्दो. २।११।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org