________________
वक्तव्यावशेषः ।
→
कृत्वाऽनन्तभवार्णवस्य तरणे पोतं यदहि बुधाः पीत्वाऽनन्तकथामृतं श्रुतिपुटैस्तृप्ता यदीयं मुहुः भूत्वाऽनन्तपदाश्रिताः सुकृततो याताः परं यत्पदं
तस्यानन्तहृदाश्रितस्य शरणं पादाब्जयुग्मं मम ॥
श्रीमदनन्तस्यानन्तमूर्तेरनन्त करुणावरुणालयस्यानन्त करुणयैवाहमनन्तानन्द गिरिमारूढः स्वप्रणीतमिमपनिषद्वाक्यमहाकोश प्रकाशयितुं समर्थोऽभवं उदयाचलारूढः सहस्रकर इव लोकम् । तदेकोपघ्नेन चास्योपनिषद्वाक्यमहाकोशस्य पूर्वार्धोपक्रमे मया न्यूनातिरिक्तं यत्किश्चित् ' इत्युक्त्या यन्निर्दिष्टं तदेव - त्राप्यनुसन्धेयम् । तत्रापि चतुर्दशपृष्ठस्थान् आदिपाठ्य विषयान् समीक्ष्य तत्रस्थमाद्यं वाक्यं 'एतदुपनिषद्वाक्य महाकोशोपयुक्तता जिज्ञासुभिः' इति परिष्कृतं पठनीयम् ।
6
"
,
"
ततो विशेषस्त्वयम् - १ गोपनिषत् २ तस्वोपनिषत्, ३ नारायणीय महोपनिषत् ४ प्रवर्ग्यमि. काश्वमेधोपनिषत्, १(२) रुद्रोपनिषत्, ६ (२) देव्युपनिषत्, ७ प्रसादजाबालोपनिषत् ८ चिदम्बरोपनिषत्, ९ वेदान्तसारोपनिषत्, १० भक्तियोगोपनिषत्, ११ निर्लेपोपनिषत् १२ श्रुतिरहस्योपनिषत्, १३ वेङ्कटेश पूर्वोचरता पिन्युपनिषत् १४ (२) तारोपनिषत्, १५ विष्णूपनिषत्, १६ (२) शिवोपनिषत् चैता उपनिषद उपनिषद्वाक्यमहा कोश पूर्वार्धस्य मुद्रणोत्तरमेवासादिताः । अतस्तासां वाक्यानि कानिचिदुत्तरार्षे वर्णानुक्रमत एव सन्निवेशितानि कानिचिच परिशिष्टे । तथाऽत्रत्यवाक्यस्य मध्येऽन्ते वा ( ) एवंविधचिह्नाङ्किताः शब्दाः कचिद्वाक्यपूर्तिकराः कचिच्च पाठान्तरनिदर्शका इति ज्ञेयम् । पूर्वान्वयदर्शकानि वाक्यानि श्लोका मन्त्रा वा तथैव ।
"
वाक्यपूर्तिकराः शब्दा यथा - अजो नित्यः शाश्वतोऽयं पुराणः ( आत्मा ) (पृष्ठ ११।२) पृथिवीमय आपोमयः ( आत्मा ) (पृ. ३७७।२ ) । प्रज्ञया सत्यसङ्कल्पं ( आप्नोति ) (पृ. ३८१।१ ) । पाठान्तर निदर्शका यथा - मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धनं (बन्धाय-बन्धस्य ) विषयासक्तं (विषयासङ्ग) मुक्त्यै (मुक्तं - मोक्षे - मुक्तौ - मुक्तेः) निर्विषयं स्मृतम् (मनः- तथा)(पृ. ४२९॥२॥ पूर्वान्दगदर्शकानि वाक्यादीनि यथा— मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छवि । ( छिन्दन्ति दाहस्तं च जिह्वाग्रमितरस्य च ) (पृ. ४३१११ ) इत्यादि ।
अथ यैरेतद्द्मन्थस्य प्रकाशने साहाय्येनोपकृतं तेषां पूर्वार्धेऽनुल्लिखितानां महाभागानां नामभेवनिर्देशपत्र प्राप्तावसरं मन्ये । तत्रापि यत्सदुपदेशत एतद्ग्रन्थस्योपक्रमोपसंहारौ सम्भूतौ यदनुग्रहेणैवायं प्रोन्नति लब्ध्वा मुद्रणयन्त्रारोहणसमर्थः सञ्जातः, यैश्व धनदानेन निबद्धसोपानैरहमेतन्मुद्रणम्ययदुर्गादर्षोचारितः, तेषां सानुस्मरणेन मन्मनसाऽनुदिनं भाव्यम्; अतस्तेषां स्मरणमत्र क्रियते । तेष्वाचा
कणशः क्षणशश्चैव विद्यामर्थं च साधयेत् ' ' उद्योगः खलु कर्तव्यः फलं मार्जारयद्भवेत्' इत्युपदेष्टारो मत्पितृचरणास्तत्रभवद्वासुदेवानन्दरस्वती सद्गुरवश्च यदुपदेशफलमेवैष उपनिषद्वाक्यमहाकोशः । द्वितीयास्तन्मुद्रणव्ययचिन्ता मिसन्तापनिर्वापणपटवः श्रीमन्तः प्रतापसिंहनामधेया वटोदरपुरमहाराजाधिराजाः । तृतीयास्तन्मुद्रण समारम्भकर्तारो मुम्बापुरस्थाः 'युनिवर्सिटी ऑफ बॉम्बे' इत्यग्लनामपत्रितंविश्वविद्यालयाधिकारिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org