________________
३८२ प्रणवस्य
उपनिषद्वाक्यमहाकोशः प्रतिपदि. प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते यो. चू. ८० प्रणवेन शिखामुत्कृष्य यज्ञोपनीतं प्रणवस्वरूपं लिङ्गं ब्रह्मलिङ्गम् लिङ्गो. २ छित्त्वा...तत्त्वमस्यादिवाक्यार्थप्रणवहंसशिखोपवीतित्वमवलम्ब्य
स्वरूपानुसन्धानं कुर्वन्नुदीची मोक्षसाधनं कुर्यात्
परब्र. २२ दिशं गच्छेत् प्रणवहंसः परं ब्रह्म । न प्राणहंसः परब्र.२ . प्रणवेनाहरेद्विद्वान बृहतो वटकानथ । प्रणवहंसान्जानप्रकृतिं विना
अणोरणीयानिति हि मन्त्रेण च न मुक्तिः पा. ब्र. ४ विचक्षणः
वृ.जा. १२९ प्रणवहंसोनादत्रिवृत्सूत्रं स्वहदि
- प्रणवे नित्ययुक्तस्य न भयं विद्यते मागम. २५ चैतन्ये तिष्ठति त्रिविधं ब्रह्म परन. ७ प्रणवेनैव तस्मिन्नवस्थिताः
नृसिंहो. ६२ प्रणवं ब्रह्मविष्णुशिवात्मकं... सत्त्व.
प्रणवो जायते पुरुषोत्तमात्
सि. वि. २ रजस्तम स्वरूपं सत्यत्रेता
प्रणवो जीवः
परब. २ द्वापरानुगीतम्
राधो. २१२
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः त्रि.म.ना.१० प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम्
पा. ब्र.३
प्रणवो धनुः शरो ह्यात्मा ब्रह्म प्रणवं सावित्री यजुर्लक्ष्मी नृसिंह
तलक्ष्यमुच्यते [ मुं.उ. २।२।४+ ध्या.बि. १४ गायत्रीमित्यङ्गानि जानीयाद्यो
प्रणवों ब्रह्म निर्भयम्
भागम. २५ जानीते सोऽमृतत्वं च गच्छति नृ. पू. ४.१
प्रणवो हि प्रकाशते
यो.चू. ७८ प्रणवंहीश्वरं विद्यात्सर्वस्य हदि
प्रणवो ह्यपरं ब्रह्म प्रणवश्व परः स्मृतः भागम. २६ संस्थितम्
भागम.२८
प्रणश्यति चित्तं तथाऽऽश्रयेण सहवं मैत्रा. ६२७ प्रणवः सर्वभूतेषु
भ.गी. ७८ प्रणवाख्यं प्रणेतारं नामरूपं विगतनिद्रं
प्रणोदेवीसरस्वतीवाजेभिर्वाजिनीवती सरस्व. ६ विजरमविमृत्युं पुनः पञ्चधा ज्ञेयं
[ऋ. मं. ६०६१।४+
तै.सं.१।८।२२ निहितं गुहायाम्
मैत्रा. ६४ ।प्रतद्विष्णुस्तवते वीर्याय (वीर्येण) मृगो प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः यो. चू. ७६ . न भीमः कुचरो गिरिष्ठाः नि.पू.२।९+ना.पू.ता.४७ प्रणवात्प्रभवो रुद्रः प्रणवो हि
[ऋ. म. २१५४२+
वा.सं. ५।२० परो भवेत् यो. चू.७७ । प्रतद्वोचे अमृतं नु विद्वान्
महाना.२।४ प्रणवात्मकं ब्रह्म, प्रणवात्मकेनोक्तं ब्रह्म त्रि.म.ना.१३ प्रतर्दन वरं ते ददानि
को.त. ३११ प्रणवात्मकत्वेन देहत्यागं करोति यः
प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं सोऽवधूत: स कृतकृत्यः तुरीया. ३ धामोपजगाम
को.त. १ प्रणवात्मिकाभूमिका अकारोकारमका
प्रतिग्रहेषु दारियं दानं निष्फलमेव रार्धमात्रात्मिका
वराहो. ४१ च ।...स्वाध्यायैर्मृत्युमाप्नुयात् इतिहा. ४३ प्रणवाद्यखिलमन्त्रात्मकं ब्रह्म त्रि.म.ना.११३ प्रतिजाने प्रियोऽसि मे
भ.गी.१८१६५ प्रणवानामयुतंजप्तंभवति [अ.शि.१६+ पैङ्गलो. ४।२४ (स होवाच ) प्रतिज्ञातो म एष वरः
[महो. ६८३+ तारसा. ३।९+ चतुर्वे. ७ यां तु कुमारस्यांते वाचमभाषथाप्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् पा. ब्र. ३ स्तां मे बहीति
बृह.६।२।५ प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धि
प्रतितिष्ठति स मे प्रतितिष्ठति दुगें, मान् । मूलाधारस्य विप्रेन्द्र मध्ये
य एवं वेद
बृह. ६।१२३,३ तंतु निरोधयेत्
जा.द. ६।४१ प्रतिपरिनतोऽकाले अमावास्या तथैव प्रणवेण विमृज्याथ सप्तप्रणवेनाभिमन्त्रि
च । पौर्णमास्यां स्थिरीकुर्यात्स च तमागमेन तु तेनैव दिग्बन्धनं कारयेत् बृ.जा. ४१ पन्था हि नान्यथा
योगकुं.३३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org