________________
प्रक्षया
उपनिषवाक्यमहाकोशः
प्रणव
३८१
को.त. ३६
प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वा
प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । नन्नरसानाप्नोति
को. त. ३६ ' एवंब्रह्मपरिज्ञानादेव मयोऽमृतो भवेत् वराहो. २०१९ प्रज्ञया पादौ समारुह्य पादाभ्यां
प्रज्ञानं ते मयि जुहोम्यसौ स्वाहा कौ, त.२।४ सर्वा इत्या पाप्नोति
को.त. ३६ प्रज्ञानं ब्रह्मा २ऐत.५/३+शु.र.२११+ आ. प्र.१ प्रज्ञया प्राणं समारुह्य प्राणेन सर्वा
प्रज्ञानं ब्रह्म मय्यपि
शु. र. ३२ अन्धानाप्नोति
कौ. न. ३।६ प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा प्रज्ञया यो विजानाति (प्रत्यगात्मब्रह्म
भाष्यते
बढचो. ४ णो दं) स जीवन्मुक्त उच्यते म.वा.र. ८ प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् । प्रज्ञया वाचं समामा बाचा सर्वाणि
विकलेवरकैवल्यं त्रिपाद्राममहं भजे शुकर शीर्षक नामान्यानोति
त. श६ प्रज्ञा नाम देवतावरोधिनीसामेऽमुष्माप्रज्ञया शरीरं समानय शरीरेण सुख
दिदमवरुन्धां तस्यै स्वाहा को. द. २१३ दुःखे भानोति
१६ ; प्रक्षानेत्रो लोकः, प्रज्ञा प्रतिष्टा, प्रज्ञया श्रोत्रं समारुह्य श्रोत्रण सर्वान.
प्रज्ञानं ब्रह्म [२ऐव.५/३+ बा. प्र. १ शब्दानाप्नोति को.त. श६ प्रज्ञानेननमाप्नुयात्
ना.प. ९।१९ प्रज्ञया सत्यसङ्कल्पं ( मानोति) कौ.स. ३१२
प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूतः परायणम् इतिहा. ६ प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां
प्रज्ञामयोदेवतामयोप्रह्ममयोऽमृतमयः _सर्वाणि कर्माण्यानोति
सम्भूय देवता अप्येति
१ऐत. २।४३ प्रज्ञया हि विपश्यति
प्रज्ञामात्रा न स्युन भूतमात्राः स्युः को. त. ३१८ प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो
प्रज्ञामात्राः प्राणे अर्पिताः
को. त. ३९ विज्ञातव्यं कामानाप्नोति
को. त. ३२६ । प्रज्ञारूपा हि पश्यन्ती तुरीयस्य प्रज्ञयोपस्थं समारुह्योपस्थेनानन्द रति
परा मता
गान्धर्वो.१ प्रजातिमाप्नोति
को. त. ३१६ प्रज्ञावादांश्च भाषसे
भ.गी. २०११ प्रज्ञा च यस्मात्प्रसता पुराणी
प्रज्ञेत्येनदुपासीत
बृह. ४.१२ [शाण्डिल्यो. २।२।३+ श्वेताश्व.४।१८
प्रज्ञेनैषा विद्या जगत्सर्वमात्मा नृसिंहो.९।१ प्रज्ञा च सस्या: प्रसूता परा सा गुह्यका. ६१
। प्रवास्या एकमङ्गामुदूढम्
कौ.स. ३५१ प्रझातोऽहंप्रशान्तोऽहंप्रकाशःपरमेश्वरः ।
प्रणतः सर्वदा तिष्ठेतू सर्वजीवेषु भोगतः यो. चू. ७३ एकथा चिन्त्यमानोऽहंद्वैताद्वैतविलक्षणः प्र.वि. १०१
प्रणम्य शिरसा देवं
भ.गी.११११४ प्रज्ञानघन एवानन्दमयो हात्मा
प्रणय उपवीतम्
परब्र.६ ऽऽनन्दद्भुक चेतोमुखः प्राज्ञस्तृतीयः
प्रणव इत्येवं ह्याहोद्गीधः
मैत्रा.६४ पादः [ग. मो. ११३+५/६+ रामो. ता.२.: प्रणवत्वात्प्रकृतिरिति वदन्ति प्रधानधन एवायं नृसिंही. ८५. ब्रह्मवादिनः
सीतो. ५ गजानलमदश्यापकहामाह्मम
प्रणवप्रकृतिरूपत्वात् सा सीता अभावमव्यपदेयकास
प्रकृतिरुच्यते
सीतो. १ प्रत्ययसार प्रपञ्चोपशमं शान्तं
' प्रणवमेव परं ब्रह्मात्मप्रकाशं शून्य शिवमद्वैत चतुर्थ मन्यन्ते रामो. २४ जानन्तस्तत्रैव परिसमाप्तास्तस्माप्रज्ञानधनमानन्दं ब्रह्मास्मीति विभावयेत् अध्युप. ५१ देवानां व्रतमाचरन्नोवारे परे प्रज्ञानघनमानन्दं यः पश्यति स पश्यति जा.द.४।६० । ब्रह्मणि पर्यवसितो भवेत् नृसिंहो. ६३ 'प्रज्ञानमानन्दं ब्रह्म' इत्यादि
प्रणवरूपस्यास्य परमात्मनोऽङ्गानि वाक्यविचार: मठाम्ना. ४ जानीते
ग.शो. ५॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org