________________
पृथिवी
पृथिवी पूर्वरूपं, द्यौरुत्तररूपं, वृष्टिः सन्धिः, पर्जन्यः सन्धाता पृथिवीमय आपोमय: ( आत्मा ) पथिवी मरो या व्यवस्तत्ता मापः पृथिवीमवाप्येति यः पृथिवीमवास्तमिति पृथिवीमेव भगवो राजन्निति होवाच पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकंयाज्ययालोक शस्यया वृद्द. ३१/१०
तैत्ति ३९ त्रि.मा. ११३
पृथिवी वा अन्नम्
पृथिवी वाक्पाणिपादपायूपस्थाः पृथिवी वात्र गौतमा मिस्तस्याः संवत्सर एवं समिदाकाशो धूमी रात्रिरचिर्विशोऽङ्गारा अत्रान्तर दिशो विस्फुलिङ्गाः ( ) पृथिवी वाऽश्रमापोऽभाङ्गाः पृथिवी वायुराकाशमापो ज्योतिषीस्येतानीमानि च क्षुद्रमित्राणीव 'पृथिवी वायुराकाश आपो ज्योतींषीति पृथिवी विश्वस्य धारिणी [गुण्ड. २||३ पृथिवी श्रोणी ( गायन्याः ) पृथिवी सुवर्चा युवतिः सजोषाः पृथिवी हिकारोऽग्निः प्रस्तावो अंतरिक्षमुद्रीय मादित्यः प्रतिहारो यौनिधनमित्यूर्ध्व
+
पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो
रुद्रथो दिशः प्रतिहार: समुद्रो निधनमेताः शकय लोकेषु प्रोताः पृथिवी होता
पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्ये इत्येव तदवोचम् पृथिवीं मिवाऽऽपो भिनत्ति पृथिवी शरीरं ( अप्येति ) पृथिवों शरीरे:
पृथिव्यभिरन्नमादित्यः पृथिव्यन्तरिक्षं द्यौर्दिशोऽत्रान्तरदिशा मर्वायुरादित्यश्चन्द्रमानक्षत्राणि ।
आप ओषधयो वनस्पतय आकाश मात्मा । इत्यधिभूतम्
४८
Jain Education International
उपनिषद्वाक्यमहाकोशः
३ऐत. ११२११
बृह - ४/४/५ रऐत. ११२ सुबालो. ९१३ छांदो. ५६१७११ १यो.त. ८७
छ. ७.५/६/१ सुबालो. १४/१
२ ऐव. ५/३ १ ऐत. ३ | १|१
ग.पू. ता. ११४ सन्ध्यो. २३. ग. शो. ३१२
छांदो. २२/१
छांदो. २/१७/१ चिन्यु. २1१
छांदो. ३१५/५ सुबालो. ११/२
बृह. ३/२/१३ चित्यु. ४।१ छांदो. ४।११।१
तैत्ति. १७११
पृथिव्या
पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडश शक्तयः पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दवाक्यानि पादपायूपस्थत्वक्चक्षुः श्रोत्रजिह्वाघ्राणमनोबुद्धपहङ्कार चित्तज्ञानानि पृथिव्यप्सु प्रलीयते
पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनं पृथिव्या आप: ( रसः )
अन्नाद्रेतः । ततः पुरुषः
( अथातः ) पृथिव्यादिमहाभूतानां समवायं शरीरम्
३७७
पृथिव्या आपो रसः
सम्पद्यते
पृथिव्याइत्येषां भूतानां पृथिव्या ओषधयः, मोषधीभ्योऽमम् ।
croreपुरुषः [ना. उ. ता. ११५+ तै. उ. २/१/१
पृवित्र्या ओषधयः । मोषधीभ्योऽनम्,
पश्चमः
पृथिव्यापस्तथा तेजो वायुराकाशमेव च [ वराहो. १14 + पृथिव्यापस्तेजो वायुराकाश मित्यस्मिन्पश्वात्मके शरीरें.. पृथिव्यापस्तेजोवायुराकाश इति स्वरूपं लिङ्गम् पृथिव्यापस्तेजो वाय्वाकाशं दहति पृथिव्यापस्तेजोवायुराकाशा मे शुद्धयंत्रां
पृथिव्यामाकाश एकादशैकादश पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता
पृथिव्यायतनं निर्भुजं दिव्यायतनं
प्रतृणं,... पृथिव्या रूपं स्पर्शाः, अन्तरिक्षस्योमाण, दिवः स्वराः
For Private & Personal Use Only
भावनो. ३
गायत्रीर. ९
सुबालो. २२
त्रि.बा. २ । १४२
वृह. ६०४११
छांटो १११/२ २खन्यासो. १६
पृथिव्यादि- शिवान्तं तु यकाराद्याश्र
वर्णकाः । कूटान्ता हंस एव स्यात्... त्रि. ६२
पृथिव्यापश्च तेजश्च वायुराकाश
दुर्बासो. २/१४
भवसं. २।१५
गर्भो. १
लिङ्गोप. १
सुबालो. १५/२
ग. शो. २१५
शारीरको १
महाना. १४/१२ तैत्ति. ३।११।१
तैत्ति. ३/९
३ ऐल. २१३|१
३ ऐल. २/५/१
www.jainelibrary.org