________________
पूर्व म
पूर्वे महाशाला महाश्रोत्रियाः, न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुद्दाहरिष्यतीति ह्येभ्यो विदां चक्रुः पूर्वैरपि मुमुक्षुभि: पूर्वैः पूर्वतरं कृतम् पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम्
३७६
पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः । चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत
पूर्वो नारायणः प्रोक्तोऽनादिसिद्धो मरत्नः सदाचार्यमूल
पूर्वो यो देवेभ्यो जातः पूर्वोतिकरणस्थितश्च । द्वितीयः
स्पष्टकरणस्थितश्च पूर्वोदि (ह) जात: स उ गर्भे अन्तः [ म. शी. २/६+ते. बा. १०/११३ [ वा.सं. ३२४ + सूर्यता. १ ३+ सूत्र पृथ्वी बहुला न उर्वी
हि भोक्ता भवति [ गोपालो. पूषणमियं वै पूषे यर ही सर्व पुष्यति यदिदं किञ्च मूषकर्षे सूर्य प्राजापत्य व्यूहरश्मीन्, समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि [ ईशा. १६+ पूपा चालम्बुसा चैव श्रोत्रद्वयसुपागते ( नाडयाँ )
पूषा यशस्विनी चैव पिङ्गला पृष्ठ पूर्वयोः
पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता पूषा यशस्विनी नाड्यौ तस्मादेव
समुत्थिते
पायाश्व सरस्वत्या मध्ये प्रोक्ता यशस्विनी
पूषा वामाचिपर्यन्ता पिङ्गलायास्तु
पृष्ठतः
पुषा सरस्वतीमध्ये पयस्विनी भवति पा स्वर्गाकारण
पूष्णो हस्ताभ्यां प्रतिगृह्वामि
Jain Education International
उपनिषद्वाक्यमहाकोशः
छांदो. ६.४/५ भ.गी. ४।१५ भ.गी. ४।१५
पृथक्त्वेन धनञ्जय
घ्या. वि. ९५ पृथगात्मानं प्रेरितारं च मत्वा
द्वयोप. १ चित्यु. १३/२
२प्रणवो. १६
जुष्टस्ततस्तेनामृतत्वमेति पृथग्भावेन तत्त्वानां
योगकुं. १२ (५३ पृथग्भूते षोडशकला :... पृथिव्यादिषु संस्थिताः
पृथां प्रस्खलन्तीं प्रमृज्यामजाङ्गीय ऊर्वोरुपादवात् तस्मै मुख्याय वरदाय पित्रे स्वाहा प्रणयोऽनुयन्ति
पृथिवी कलाsन्तरिक्षं कला यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम पृथिवी गाईपत्योऽन्तरिक्षं दक्षिणामिचौराहवनीयः
श्वेता. २।१६
महाना. २११.
महाना. ६।१५ १।१।११
बृह. ५/१५/१
यो.शि. ५/२२
जा.द.४/१५ जा.द. ४/३६
त्रि.बा. २२७२
पृतनाजित५ सहमानमुग्रमग्नि
हुवेम परमात्सधस्थात् [ महाना६।१७+ वनदु. ११८ पृच्छामि त्वा धर्मसम्मूढचेताः भ.गी. २७ पृथक्के शिनिपूदन भ.गी. १८/१ पृथक्त्वेन तु यज्ज्ञानं
जा.द. ४।१६
पृथिवी
पृथिवीच पृथिवीमात्रा चापश्चोपमात्राच
बृह. १|४|१३ | पृथिवीचतुरस्रं च पीतवर्ण लवर्णकं पृथिवी ते पात्रं चौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि स्वाहा पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिकिभ्व पृथिवी त्रिहोता पृथिवीत्वमथाच्युतः पृथिवी देवतामारः पृथिवीत्वा देवता रिष्यतीत्येनं ब्रूयात्
जा.द.४/२० शांडि. ११४१६ चित्र. दार चि. २०११
( तत्र ) पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्व्यूहने आकाशमवकाशप्रदाने
पृथिवी पाद उच्यते पृथिवी पुच्छं प्रतिष्ठा
पृथिवी पूता पुनातु माम्
पृथिवी पूर्वरूपम्
पृथिवी पूर्वरूपम्, द्यौस्तररूपं, वायुः संहितेति माण्डूकेयः
For Private & Personal Use Only
भ.गी. १८/२१
भ.गी. १८/२९
श्रताश्र. ११६
दुर्वासो. २ १७
त्रि.प्रा. २।१२
पारमा.६१६ छात्रो. ५/१४/१
छांदो. ४१६१२
मैत्रा. ६।२४ प्रभो ४/८
१यो.. ८५
राघोप. ४/२
१ऐत. १/२/७
चिरयु. ७/१ मैत्रा १/२
३ऐस. ११३१३
गर्भो. १
गुह्यका. १८ तैत्ति. २२
महाना. ११.२ तै. उ. १।३।१
३ऐव. १|१|१
www.jainelibrary.org