________________
६८०
साम्नः सा.
उपनिषद्वाक्यमहाकोशः
सा धाक
साम्नः सायुज्य सलोकतां जयति,
सारस्वतो वा एष देवो न हि य एवमेतत्साम वेद
बृह. शश२२ पारमात्मिकः ह योऽभयो वा साम्नः सायुज्यर सलोकतां
सर्व सन्धुषे स्वाहा
पारमा. २७ जयति, य एवं वेद
बृह. ५।१३।३ सारादपि महासारं शिवोपनिषद साम्नामादित्यो देवतं तदेव ज्योतिः २ प्रणवो. २१ परम् । अल्पग्रन्थं महार्थ च साम्नामेव तद्रसेन साम्नां वीर्येण
प्रवक्ष्यामि जगद्धितम् । शिवो. १८ साम्नां यज्ञस्य विरिष्ट
सार्धत्रिकोटितीर्थेषु स्नात्वा सन्दधाति
छांदो. ४.१७१६
गृहमुपागतः । स्वोदन्तं कथयासाम्बरा वा दिगम्बरा वा न तेषां
मास ऋभुं नत्वा महायशाः महो. ३१२
सार्वत्रिकोटितीर्थेषु स्नानपुण्य. धर्माधर्मी, न मेध्यामध्यौ १ अवधू. ६
प्रभावतः । प्रादुर्भूतो मनसि मे साम्बं भामव वृषभारूढं...पशु
विचारः सोऽयमीदृशः महो. ३३३ पाशविमोचकं पुरुष... भरमजा. २४ सार्धसंवत्सरेणापि लयस्थस्यापि साम्येन मधुसूदन
भ.गी. ६३३ योगिनः । तोयतत्त्वस्य सिद्धिः साम्राज्यदायिनी नित्यं सर्ववेद
स्यात्तोयतत्वमयो भवेत् अमन. १७५ स्वरूपिणी । महाविद्या अग.
सायिं श्रविष्ठार्धान्तं सौम्यम् मैत्रा. ६१४ न्माता मुनीनां मोक्षदायिनी ना. पू. ता.२॥३ सार्वकामिकं मोक्षद्वारमृज्य सा यदा मृत्युमत्यमुच्यत सो
यजुर्मयं साममयं ब्रह्ममयममृतऽनिरभवत् बृह. ११३॥१२ मयं भवति
नृ. पू. ५/७ सायंप्रातस्तु यः सन्ध्यामस्काना
सार्वकामिकं मोक्षद्वारमुद्योगिन मुपतिष्ठते । स तया पावितो
उपदिशन्ति
नृ. पू. ५।१ देव्या ब्राह्मणः पूतकिल्बिष: सन्ध्यो . ७ सालज्य संस्थानमपराजितमायानं कौ. स. १३ सायं प्रानीयात्सोऽयं सायंहोमः
सालम्बस्तु समस्तकर्मातिदूरतया यत्प्रातः सोऽयं प्रातः (होमः) कठ श्रु. २१
__करचरणादिमूर्तिविशिष्टं
मण्डलाद्यालम्बनं सालंबयोगः त्रि.म. ना.८.४ सायं ये नोपतिष्ठन्ति ब्राह्मण्यं
सालोक्यादिविभागेन चतुर्धा प्राप्य दुर्लभम् । अब्राह्मणांस्तु
मुक्तिरीरिता
मुक्तिको. १३१७ तान्विद्याथथा शूद्रास्तथैव ते सन्ध्यो . १५
सावधानो भव त्वं च ग्राह्यग्राहक. सायं सन्ध्यामुपासीत कृतवीरासनो
सङ्गमे । अजस्रमेव सङ्कल्पदशाः द्विजः । कृतोत्थानस्तथा प्रातः
परिहरन्छनः
अ. प. ५।१०३ प्रालिः सुसमाहितः सन्ध्यो .५
सावयवत्वादश्यमनित्यं भवत्येव त्रि. म. ना. २११ सायं सन्ध्या सरस्वती वृद्धा
सा वा एषा देवतासां देवतानां कृष्णाजी कृष्णवासिनी गायत्रीर.६
पाप्मानं मृत्युमपहत्य यत्रासां सा या दीनतयाऽसम्पूर्णाऽसंसृष्टा
दिशामन्तस्तद्गमयाञ्चकार बृह. १।३।१० __ऽसंय्यता वाक् सा पुज्यपशव्या संहितो. ११३
सा वा एषा सर्वाणि छंदांसि अव्यक्तो. ६ सा या ब्रह्मणि चितिर्या व्यष्टिस्तां
सा वाक् संवत्सरं प्रोष्यागत्योवाच चिति जयति तां व्यष्टिं व्यभुते को. त. १७
___कथमशकत मदृते जीवितुमिति बृह. ६।११८ मा या यदा मृत्युमत्यमुच्यत[मा.पा.] बृ.ह. १।३।१२ सा वाक्-सोऽग्निस्तदेतद्ब्रह्मवर्चस' सारमेव रसं लब्ध्वा ...सुखी भवति कठरु. २६ मन्नाद्यमित्युपासीत . छांदो. ३।१३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org