________________
साधुवेशं
साधुवेशं समाश्रित्य जीवन्ति बहवो नराः । नरके रौरवे घोरे कर्मत्यागात्पतन्ति ते साच्या उत्तरत उद्यन्ति तपन्सि वर्षन्ति स्तुवन्ति साधुष्वपि च पापेषु साध्यानामेव तावदाधिपत्य५ स्वाराज्यं पर्येता साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च सानन्दं निश्चलं चेतस्ततः सुश्लिष्टमुच्यते । अतीव निर्मलीभूतं सानन्दं च सुलीन कम् सा निशा पश्यतो मुनेः सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते सानोसमाहिता प्राज्वाली त्तयै
एतद्विजये महीयध्वमिति सा भक्तित्रिविधैव भवति
सा भावयित्री भावयितव्या भवति
उपनिषद्वाक्यमहाकोश :
Jain Education International
साम्नः स
साम तु जानीयाद्येो जानीते सोऽमृतत्वं च गच्छति सामतो गायत्र्युष्णिग्वृहती त्रिष्टुद्विपदे सि सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः
साम प्राणं प्रपद्ये [ प्रवर्या. १ + छांदो. ३|१०|४ | साम-प्राणो वै साम, प्राणे हीमानि सर्वाणि भूतानि सम्यवि सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति सामवेद एवोद्यजुर्वेद गीः ऋ
मुण्ड. २/१/७
ग्वेदस्थं दुग्धेऽस्मै वाग्दोहम् सामवेदस्तथा द्यौश्वाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः सामवेदेनास्तमये महीयते सामवेदे हस्वोदात्त एकाक्षर उकारः साम वै स्वः, स हिरण्यगर्भो भवति सामहंसकूजितैरतिशोभित
भवसं. १५४
मैत्रा. ७१४
भ. गी. ६।९
अमन. २।९७ भ.गी. २१६९
वर्हि वेदाननुभवति सा पुनर्विकृर्ति प्राप्य सत्त्वोद्विक्ताऽव्यक्ताख्यावरणशक्तिरासीत् सा प्रसिद्धाऽतिदुःखाय सुखायोच्छेदमागता ( वासना
तन्तुबद्धोऽयं लोको विपरिवर्तते ) महो. ५/८७ साऽब्रवीत्तपसा मां विजिज्ञासस्वेति मव्यक्तो. २ arsaatदज्ञेयं हि तत्सौम्य तेजः ।
यदविज्ञेयं तदव्यक्तम साsari ब्रह्मस्वरूपिणी साऽजवीद्विभेमि वा एतदेभ्यो
यथौजीयांसो बलीयांस इमे पराभवन्निति साग्रवीद्विभेमि वा एतदेतेभ्यो थीयांसो बलीयांस इमे परावृतन्निति
सा ब्रह्मणः पुत्री व्याप्त यौवनैवास्त सा ब्रह्मेति होवाच ब्रह्मणो वा
ना. प. ३१६८
छांदो. ६७१६
पैङ्गलो. ११२
अव्यक्तो. २ देव्यु. १
शौनको. ३१२
शौनको. ४/२
सामर. ९२
केनो. ४।१ सामर. २
२ ऐन. ४ | ३
मानन्दमयानन्तशिखरैरलङ्कृतं.. प्रणवाख्यं विमानं विराजते
सामाथी यः कश्च गेष्णः स स्वर: सामानि यो वेद स वेद सर्व, यो मानसं वेद स वेद ब्रह्म सामानि सम्राडुसुरन्तरिक्षम् सामान्येव मधुकृतः, सामवेद एव पुष्पं, ता अमृता आपः सा माया स्ववशोपाधिः सर्व
ज्ञस्येश्वरस्य हि । वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु सामैवाहं संहितां मन्य इति सामैचिदन्तो विरजच बाहुं
हिरण्मयं वेदविदां वरिष्ठम् सामोत्तरः पक्षः, आदेश आत्मा साम्न उद्गीथो रसः
साम्नः सहस्रशाखाः स्युः, पचशाखा अथर्वणः
For Private & Personal Use Only
BE
नृ. पू. ११५
१ ऐव. ३/४/२
महो. ५/७९
वा. सं. ३६।१
बृह. ५/१३/३ सौभाग्य. २६
छांदो. ११३७
ब्र. वि. ६ सूर्यता. ११५
२ प्रणवो. १२
ग. पू. ३१
त्रि. म. ना. ७१९ १ ऐत. ३।६।४
इतिहा. ९ एका ७
छांदो. ३१३|१
सरस्व. ३९ ३ ऐव. १/५/३
एका १० तैत्ति. २/३ छांदो. १|१|१
सीवो. १६
www.jainelibrary.org