________________
भेष्ठा सर्व
उपनिषद्याक्यमहाकोशः
श्रात्र सवः
६०९
श्रेष्ठा सर्वगता ह्येषा तृतीया
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त भूमिका हि अक्ष्युप. ३२ हत्येपासीत
बृह. ४.१५ भोतम्यमेलाप्येति यः श्रोतव्य.
| श्रोत्रमेवास्या एकमङ्गमदूढं, तस्य मेवास्तमेति
सुषालो. ९२ शब्दः परस्तात्पतिविहिता प्रोतव्यस्य श्रुतस्य च भ.गी. २०५२ भूतमात्रा
कौ. त. ३५ प्रोता मन्ता द्रष्टा देष्टा घोष्टा
श्रोत्रयोः शब्दप्रहणं, जिह्वायाः... ना. प. ६।३ विज्ञाता प्रज्ञाता । सर्वेपां
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाभूतानामन्तरपुरुषः स म
चोह वाचर सउ प्राणस्य मात्मेति विशात्
३ ऐत. २।४८ ___ प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः भोता मन्ता द्रष्टा देष्टा स्प्रष्टा
प्रत्यास्माल्लोकादमृता भवन्ति केनो. ११२ पोष्टा विज्ञाता प्रज्ञाता सर्वे
श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः वृह. ४।४।१८ पुरुषाणामन्तःपुरुषः स
श्रोत्रं चक्षुः स्पर्शनं च
भ. गी. १५।९ मात्मा विझेय इति
त्रि. ता. ५।१ । श्रोत्रं च श्रोतव्यं च नारायणः सुबालो. ६१ श्रोता घ्राता रसयिता नेता कर्ता
श्रोत्रं ते मयि जुहोम्यसौ स्वाहा को. त. २।४ विज्ञानात्मा पुरुषः
१ आत्मो . २ | श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका श्रोतुर्वेहेन्द्रियातीतं वस्त्वत्र
चैव पञ्चमम्
दुर्वासो. २०१३ स्वम्पदेरितम्
शु. २. ३६
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव श्रोत्रत्वक्चक्षुर्जिलाघ्राणास्तद्वृत्तयः पैङ्गलो. २४ __तु पश्चमम् (षोडश विकाराः) शारीरको. १३ मोत्रपतिविज्ञानपतिः, एतत्ततो
श्रोत्रं देवर श्रोत्रेण हि तच्छृणोति वृह. ११४।१७ भवति
श्रोत्रं नाम देवतावरोधिनी सा मेतैत्ति. १२६३
___ऽमुष्मादिदमवरुन्धां तस्यैवस्वाहा कौ. त. २३ श्रोत्रमध्यात्म शब्दश्रवणमिती
श्रोत्रं परम्तान्मन मारुन्धे
२ प्रणवो. ३ न्द्रियाण्यस्वभवन्
को. त. २।२ श्रोत्रं प्राविशदशयदेव
१ऐत. श४६ भोत्रमयः पृथ्वीमय मापोमयः
बृह. ४।४।५
श्रोत्रं मे त्वयि दधानीदि पिता, भोत्रमस्मात्सर्वान्छब्दानभि
___ श्रोत्रं ते मयि दध इति पुत्रः __ को. त. २०१५ विसृजते
कौ. स. १४
श्रोत्रं लोको मनो ज्योतिः, यो.. श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षु
पुरुषं विद्यात्...
वृद. ३।९।१३ रप्सु जिह्वा पृथिव्यां घ्राणमिति शारीरको. १
श्रोत्रं वाव सम्पत्
छांदो, ५:१४ प्रोत्रमात्मनि चाध्यस्तं स्वयं
श्रोत्रं वै महः, स शब्देनातिप्रहेण पशुपतिः पुमान् । अनुप्रविश्य
__ गृहीतः श्रोत्रेणहिशब्दाञ्छृणोति वृद. ३२६ मोत्रस्य ददाति श्रोत्रा शिवः पा. ब्र. १६ श्रोत्रं वै ब्रह्म
वृह. ४।२१५ प्रोत्रमुदकामदशवनभन्पिबन्नास्तैव १ ऐत. १।४।४ | श्रोत्रं वै सम्पत्
बृह. ६।१।४ मोत्रमुद्रीथमुपासाश्चक्रिरे तद्धा.
| श्रोत्रं वै सम्राट् परमं ब्रह्म वृह. ४।११५ सुराः पाप्मना विविधुः छांदो. १।२।५ । श्रोत्रं शृण्वत् सवें प्राणा अनु(अय) श्रोत्रमूचुस्त्वं न उद्गायेति
शृण्वन्ति
को. त. ३१२ तथेति तेभ्यः श्रोत्रमुद्गायद्यः
(यः)ोत्रं संश्रावयितृ संश्रावयितृश्रोत्रे मोगस्तं देवेभ्य मागायत् बृह. श३५ । मान्भवति (प्राणस्य ब्रह्मणः) को. त. २०१ भोत्रमेव ब्रह्मणश्चतुर्थः पादः छांदो. ३११८१६ | श्रोत्रं सर्वैः शब्दैः सहाप्येति भोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति सुबालो. ९:२ | (पुरुषं) [ को. त.३।३+ ४१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org