________________
श्रीविष्णु
उपनियाममहाकोशः
भेष्ठं सर्व
भीविष्णुं सर्वेश्वरं भमन्ति यझोप. १ । श्रुतो विस्तरशो मया
भ.गी. ११२२ भीवेष्णवा भुवनमाशु पवित्रयन्ति सुदर्श. १३ श्रुत्याचार्योपदेशेन मुनयो यल्पवं भीम लक्ष्मीश्च पुष्टिश्च कीर्ति
ययुः । तत्स्वानुभूविसंसिद्ध चानृण्यतां ब्रह्मण्यं बहुपुत्रताम् ।
स्वमात्र ब्रह्म भावये
मैत्रे. शीर्षक श्रद्धामेधे प्रज्ञा तु भातवेदः
भुत्या यदुकं परमार्थमेव तत्संशयो सन्ददातु स्वाहा
महाना. १४६
नात्र ततः समस्तम् । श्रुत्या श्रीसखि स्वं सदानन्दे मुकुन्दस्य
विरोधे न भवेत्प्रमाणं भवेद. सदा प्रिये । वरदाभयहस्ताभ्यां
नर्थाय विनाप्रमाणम् ब्र. वि. ३२ मां विलोकय दुर्लमे ! तुलस्यु. ५ श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते श्रीसरस्वतिरूपा पदक्रममन्त्र
कथम् । मनात्मतां परित्यज्य.. वराहो. २०४९ ब्राह्मणकल्पशरीरा सावित्री
श्रुत्वा दृष्वा न कम्पेत शोकहाँ गोत्रे ब्रह्मदेया भवति सन्ध्यो . २३ त्यजेद्यतिः
ना. प. ४।१० श्री पावका नः सरस्वती वाजे
श्रुत्वाऽन्येभ्य उपासते
भ.गी. १२२६ भिर्वाजिनीवती । यज्ञं वष्टु
श्रुत्वाऽप्येनं वेद न चैव कश्चित् भ. गी. २२२९ घिया वसु [ सरस्व. १०+ ऋ.मं. १।३।१०
श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ड्डा श्री श्री सोऽहमर्कमहमहं ज्योतिरह
घ्रात्वा च यो नरः। न हृष्यति शिवः । आत्मज्योतिरहं शुक्रः
ग्लायतिवासविशेयोजितेन्द्रियः ना. प. ३२३९ सर्वज्योतीरसोऽस्म्यहम् वनदु. १२२
श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा श्रुतं चाश्रुतं चानुभूतं चाननुभूतं
ज्ञात्वा शुभाशुभम् । न लष्यति व सचासच सर्व पश्यति प्रो. ४५
ग्लायति यः स शान्त इतिकथ्यते महोप. ४।३२ श्रुतं मे गोपाय [ तैत्ति. १२४१+ ना. प. ४१४५
भूयते प्रथमाभ्यासे नादो नानाश्रुतं मे मा प्रहासीः
२ऐत. शां.पा. विधो महान् । वर्धमाने तथाश्रुतं श्रुतमेवार्थमनुशृणोति देश
__ भ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ना. वि. ३३ दिगन्तरैश्च प्रत्यनुभूतं पुनः
श्रेयश्च प्रेयश्च मनुष्यमेतस्तो पुना प्रत्यनुभवति
प्रमो. ४५ सम्परीत्य विविनक्ति धीरः । भुतं सर्वमसद्विद्धि वेदं सर्वम
श्रेयो हि धीरोऽभिप्रेयसो सत्सदा । शाखं सर्वमसद्विद्धि,
वृणीते प्रेयोमन्दोयोगक्षेमावणीते कठो. २।२ महं सत्यचिदात्मकः
ते. बि. २५० श्रेयस्त्वं मनसा प्राप्तं तावत्तस्वस्य भुतरखेव मे भगषदृशेभ्यः
का कथा
भमन. २१५६ [छांदो. ४।९।३+
७/११३ श्रेयः परमवाक्यथ
भ. गी. ३१११ श्रुतिवाक्योदितं सूक्ष्म तद्विष्णोः
श्रेयान् द्रव्यमयाद्यज्ञात्
भ.गी. ४१३३ परमं पदम्
भवसं. ३२५ श्रेयान् वस्यसोऽसानि स्वाहा तैत्ति. १०४५ श्रुतिविप्रतिपना ते
भ.गी. २०५३ । श्रेयान स्वधर्मो विगुणः [ भ.गी. २०३५+१८१४७ भुतिशाखाण्यहम् । मनोऽहम् अद्वै. भा. २ श्रेयो धीरोऽभिप्रेयसो..(मा.पा.) कठो. २।२ मुतिस्मृतिसदाचारधारणध्यान
श्रेयो भोक्तुं भैक्षमपीह लोके भ.गी. २१ कर्मणः । मुख्यया व्यारूपया
भेयोविना सर्वे प्रलयं यान्ति त्रि.म.ना. ५४ ख्यातान्छ्यति श्रेष्ठपण्डिताम् मध्युप. १४ श्रेयो हिज्ञानमभ्यासात्
भ.गी. १२।१२ भुतेनापिहिता गुहा
इतिहा. १६ श्रेष्ठं सर्वधातममित्याचामति कोदो. ५।२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org