________________
विद्यावि.
उपनिषद्वाक्यमहाकोशः
विधिही
____५७३
विद्याविद्याभ्यां भिन्नो विद्यामयो
| विद्युद्धसितं (गायत्र्याः) सन्ध्यो . २३ हि यः स कथं विषयी भवति गोपालो.१।१२ विद्यद्र त्याहुर्विज्ञानाद्विाद्विद्यत्येनं विद्याविद्ये ईशते यस्तु सोऽन्यः श्वेता. ५।१ पाप्मनो य एवं वेद विद्युगोति विद्याविनयसम्पन्ने म. गी. ५.१८
बृह. ५/७१ विद्याशक्तिः समस्तानां शक्तिरित्य
विद्योतते स्तनयति स प्रतिहारः छांदो.२॥३५॥१ भिधीयते । गुणत्रयाश्रया विद्या
विद्रुमदुमसङ्काशं योनिस्थाने स्थितं रजः ध्या. बि. ८७ सा विद्या चवदाश्रया
बृ. जा. ३१
विद्वत्सन्यासी चेद्गुरोः सकाशात् विद्या सङ्कीर्तनीया हि येषां कर्म न
प्रणवमहावाक्योपदेशं प्राप्य... विद्यते। ते चावर्त्य विमुच्यन्ते
पर्वतवनदेवतालयेषु सञ्चरेत् ना. प. ४।४८ यावत्कर्म न विद्यते शिवो. १।३४ विद्वत्सन्यासी ज्ञानसन्यासी विद्या सन्धिः। प्रवचनर सन्धानम्
विविदिषा सन्यासी कर्मसन्यासी ना. प. ५।३ विद्या सम्प्राप्यते ब्रह्मन् सदोषा
विद्वानप्यासुरश्चेत्स्यानिष्फलं पहारिणी __ महो. ६।११० । तत्त्वदर्शनम्
वराहो. ३१२३ विद्यासहायवन्तं च मादित्यस्थं
विद्वानेतेनैवायतनेनेकतरमन्वेति प्रश्नो. ५२ समाहितम्। कपिलं प्राहुराचार्याः.. ... विद्वान् त्रिवृत्सूत्रं त्यजेत् । आरुणि.३ विद्याऽहमविद्याऽहम्
१देव्यु.१ (तथा) विद्वान्नामरूपाद्विमुक्तः मुण्ड. ३।२८ विद्या ह वै ब्राह्मणमाजगाम, तवा
विद्वान्नित्यं सुखे तिष्ठेद्धिया हमस्मि, त्वं मा पालयानहते
चिद्रसपूर्णया
ते. बि. २५१ मानिने नैव माऽदाः । गोपाय
(तदा) विद्वान् ब्रह्मज्ञानामिना मा श्रेयसे तेऽहमस्मीति संहितो. ३४ कर्मबन्ध निर्दहेत्
पैङ्गलो. ४.११ विद्या ह वै ब्राह्मणमाजगाम गोपाय
विद्वान् ब्रह्मामृतोऽमृतम्
बृ.ह.४।४।१७ मां शेवधिष्टेऽहमस्मि । असूयका.
विद्वान्मनो धारयेताप्रमत्तः श्वेताश्व. १९ यानृजवे शठाय मा मा ब्रूया
विद्वान्युक्तः समाचरन्
भ.गी. ३१२६ वीर्यवती तथा स्याम् [शाट्या.३३ मुक्तिको. ११५१ विद्वान्सबमहिकामुष्मिकसुखश्रम विद्याऽहम् । वेदाश्चाहम्
अ. भा.१ ज्ञात्वा..ब्रह्मचर्यसमाप्य गृहीभवेत् प. हं. प. १ विद्या हि काण्डान्तरादित्यो
विद्वांसस्तेनलयेनपश्यन्ति सुबालो. ८१ ज्योतिर्मण्डलं माझं नापर __ महावा. २ विद्वान्स्वदेशमुत्सृज्य सन्यासानन्तरं विद्यां चाविद्यां च यस्तद्वेदोभयर
स्वतः । कारागारविनिर्मुक्तचोर. सह । अविद्यया मृत्यु तीव
__ वरतो वसेत्
मैत्रे. २०११ (मृत्युमेति) विद्ययाऽमृतमश्रुते
। विद्वासो मनसा प्रजायमाना [ ईशा. ११+ मैत्रा. ७९+ भवसं. ३३१ । रेतसैवमजीविष्मेति [बृह.६।१।८ +६।१।९-१२ विद्युति तृप्यन्त्यां यत्किञ्च याश्च
विधिदृष्टो य इज्यते
भ.गी. १७११ पर्जन्यश्चाधितिष्ठतस्तत्तप्यति
विधिवदादावनुपनीतोपनयनानन्तरं तस्यानुतप्तिं तृप्यति प्रजया पशु
तत्सत्कुलप्रसूत:...साधनचतु. भिरनाद्येन तेजसा ब्रह्मवर्चसेनेति छांदो.५।२२।२ टयसम्पन्नः सन्यस्तुमर्हति ना. प. २।१ विशुतोऽभिव्यातदा ३ इति (मा.पा.) केनो. ४४ विधिवत्प्राणसंयामैनाडीचके विशुतो व्यातदा ३ इति केनो. ४४ विशोधिते । सुषुम्नावदनं विद्युदिवाभ्रार्चिषः परमे व्योमन् मैत्रा. ६।३५ । भित्त्वा सुखाद्विशति मारुतः शांडि. ११७९ विद्यतस्बिा मातं निषोतमेषसंज्ञकम् गुह्यका. १८ विधिहीनमसृष्टानम्
भ.गी. १७१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org