________________
५७२
वित्तेशो यक्षरक्षसाम् विदानाद्विद्युत्
विदाम देवं भुवनेशमीड्यम् विदिताविदितात्परः विदिते तु परे तत्वे मनो नौ
स्तम्भकाकवत्
वित्तेशो
विदित्वा स्वात्मनो रूपं सम्प्रज्ञातसमाधितः । शुकमार्गेण विरजाः प्रयान्ति परमं पदम् विदित्वा स्वात्मनो रूपं न बिभेति
+
कुतश्वन (कदाचन) [वराहो. २ २० विदिशश्च नारायणः [ नारा. २+ विदुर्देवा न दानवाः विदेहमुक्त एवासौ विद्यते निष्कलात्मकः विदेहमुक्तताऽत्रोता सप्तमी योगभूमिका । अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु विदेहमुक्तो नोदेति नास्वमेति न
शाम्यति विदेहमुक्तौ विमले पदे परमपावने । ... चित्तनाशे विरूपाख्ये न किविदिह विद्यते
विद्धि त्वमेतन्निहितं गुहायाम् विद्धि नष्टानचेतसः
विद्धि पार्थ बृहस्पतिम्
विद्धि पार्थ सनातनम् विद्धि प्रकृतिसम्भवान् विद्धि माममृतोद्भवम् विद्वयकर्तारमव्ययम् विद्धयनादी उभावपि विद्वनमिह वैरिणम्
विद्ययाऽमृतम
विद्यया वा विद्यां यः प्राह तानि
तीर्थानि षण्ममेति विद्यया विन्दतेऽमृतम्विद्यया साधयेत विद्यातपोभ्यां जीवात्मा बुद्धिज्ञानेन शुद्धयति
Jain Education International
उपनिषद्वाक्यमहाकोशः
भ.गी. १०/२३
बृह. ५/७/१
श्वेता. ६७ नृसिंहो. ९८
अमन. २/७३
वराहो. ४।३८
महो. ४/७०
त्रि.म.ना. २१८
भ.गी. १०।१४
प. पू. ४/१९
अक्षयप. ४४
महो. २६४
.पू. ४/२०
कठो. १|१४
भ.गी. ३।३२
भ.गी. १०।२४
भ.गी. ७/१० भ.गी. १३/२० भ.गी. १०/२७ भ.गी. ४।१३
भ.गी. १३/२० भ.गी. ३/३७ ईशा. ११
विद्यालिङ्गं
विद्यादानं च कुर्वीत भोगमोक्षजिगीषया
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थका
संहितो. ३१५
केनो. २१४ संहितो. ३/४
भवसं. ३|१८
शिवो. ११३५
१ सं. सो. २/८३
ना. बिं. १३
विद्याधीशः स्वर एको महेशस्त्वमेव त्वं वेद योऽसीश एव
२ रुद्रो. ६८
( शिष्य इति च ) विद्याध्वस्त प्रपश्यावगाहिज्ञानावशिष्टं ब्रह्मैव शिष्यः निरा. २५ विद्यानन्दतुरीयाख्यपादत्रयममृतं
भवति
( अथ च ) विद्यानन्दतुरीयाणामभेद एव श्रूयते
विद्यानन्दतुरीयांशाः (ब्रह्मणः ) सर्वेषु पादेषु व्याप्य तिष्ठन्ति विद्यापदो द्वितीय: ( ब्रह्मणः ) विद्याप्रपश्यस्य नित्यत्वं सिद्धमेव,
नित्यानन्दचिद्विलासात्मकत्वात् त्रि.म.ना. ३१२
विद्या भवच्छेदकरी मदीयसायुज्य
सम्पादन हेतुभूता विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते (न्तः) [ कठो० २१४+ विद्याऽभूद्गोमयं शुभम् विद्याभ्यासे प्रमादो यः स दिवा
स्वाप उच्यते
त्रि.म.ना. ४|४
त्रि.म.ना. २/१
विद्यामिमां प्राप्य गौरी महेशा
दभीष्टसिद्धिं समवाप सद्यः विद्याया मनसि संयोग:, मनसा
Ssकाशश्चाकाशाद्वायुः, वायोज्योतिः, ज्योतिष आप:, अद्भः पृथिवी, पृथिव्या इत्येषां
भूतानां ब्रह्म सम्पद्यते विद्यालिङ्गं ज्ञानस्वरूपम्
For Private & Personal Use Only
त्रि.म.ना. ११४
त्रि.म.ना. ११४
मैत्रा. ७१९
बृ. जा. ३/२
१ सं. सो. २१८४
विद्यामसंश्रयो विद्यारूपो
विद्यामयो विश्वेश्वरोऽहमजरोऽहम् भस्मजा. २७
हेरम्बो. १४
१ बिल्वो १५
२सन्यासो. १६ लिङ्गोप. २
www.jainelibrary.org