________________
५६८
वासना
उपनिषद्वाक्यमहाकोशः
वासुदेवः
हटवषमदपशादिन
भवन्ति फलदा मता: प. पू.४।८३ | वासनावशतः प्राणस्पदस्तेन च [+मुक्तिको. २०१०
वासना । क्रियते चित्तबीजस्य वासनाजाले निश्शेषममुना प्रवि
तेन चित्ताकरक्रमः
मुक्तिको. २।२६ लापिते कर्मसञ्चये पुण्यपापे
वासनाविलये चेतः शममायाति समूलोन्मूलिते प्राक्परोक्षमपि
दीपवत्
मुक्तिको. २०१७ करतलामलकवद्वाक्यमप्रतिबद्धा..
वासनावेगवैचित्र्यात् स्वरूपं न परोक्षसाक्षात्कारं प्रसूयते पैङ्गलो. ३३ . जहाति तत् । भ्रान्तं पश्यति वासनातन्तुबद्धोऽयं लोको विपरिवर्तते महो. ५।८६
मुक्तिको.२।६० वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते महो. २१४१
वासनासम्परित्यागसमं प्राण
निरोधनम् वासनात्रयपूर्वकं निन्दानिन्दागर्व
प. पू. ४८५
वासनासम्परित्यागः प्राणस्पन्दमत्सरदम्भवपद्वेषकामक्रोधलोभ
निरोधनम् । एतास्ता युक्तयः मोहहर्षामर्षास्यात्मसंरक्षणादिकं
पुष्टाः सन्ति चित्तजये किल मुक्तिको.२१४५ दग्ध्वा...देहत्यागं करोति यः
वासनासम्परित्यागाच्चित्तं गच्छसोऽवधूतः
तुरीया. ३ स्यचित्तताम् [म.पू.४।८६+ मुक्तिको. २।२८ वासनाद्वासुदेवस्य वासितं हि जग.
वासनासम्परित्यागे यदि यत्नं । प्रयम् । सर्वभूतनिवासोऽसि
करोषि भोः। यावद्विलीन न वासुदेव नमोऽस्तु ते ना. उ.ता. ११४
प. पू. ४१७८ वासना द्विविधा प्रोक्ता शुद्धा च
वासनाहीनमप्येतचक्षुरादीन्द्रिय मलिना था। मलिना जन्म.
स्वतः । प्रवर्तते बहिः स्वार्थे हेतुः स्याच्छुद्धा जन्मविनाशिनी मुक्तिको.२०६१ वासनामात्रकारणम्
मुक्तिको. २०२२ वासनानुदयो भोग्ये वैराग्यस्य
वासनां वासितारं च...समूलमतदावधिः । अहम्भावोदयाभावो
खिलं त्यक्त्वा...
महो. ६७ बोधस्य परमावधिः
अध्यात्मो. ४१
वासनां सम्परित्यज्य मोक्षावासनाप्रक्षयो मोक्षः सा जीव
थित्वमपि त्यज
मुक्तिको. २०६८ न्मुक्तिरिष्यवे
वासनां सम्परित्यज्य मयि
अध्यात्मो. १२ वासनामात्रसन्त्यागाजरामरण
चिन्मात्रविमहे । यस्तिष्ठति वर्जितम् । सवासनं मनो ज्ञानं
गतव्यपःसोहं सश्चित्सुखात्मकः मुक्तिको. २०१८ ज्ञेयं निर्वासनं मनः
वासनाः कल्पयन्सोऽपि यात्यम. पू. ५/६२ हवारतां पुनः
महो. ५।१२४ वासनामुक्तो महालीलायामासक्तः
वासरार्धलयेनापि स्वात्मज्योतिः संसारे न निर्विण्णो नाति
प्रकाशते । सूर्योभाभिरिवादीप्तो सक्तो भवति
सामर. १०० योगी विश्वं प्रकाशते
भमन. ११४८ वासनायास्तथा वढेणग्याधि
वासांसि जीर्णानि यथा विहाय द्विषामपि । स्नेहवैरविषाणां च
नवानि गहाति नरोऽपराणि। शेषः स्वल्पोऽपि बाधते
अ. पू. ५/१७
तथा शरीराणि विहाय..संयाति वासनारहितैरन्तरिन्द्रियैराहरन्
नवानि देही [ भवसं. २।३७+ भ.गी. २०२२ क्रियाः । न विकारमवाप्नोपि
वासुदेवमयोऽस्म्यहम्
विष्णुह. १३ खवरक्षोभशतैरपि म. पू. ५५३९ वासुदेवः सर्वमिति
भ.गी. ७१९
। योगानि यथा
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org