________________
वायुः प्रा
वायुः प्राणस्तथाऽऽकाशस्त्रिविधो जीवसंज्ञकः
प्र. वि. १४
मुंड. २|१|४
वायुः प्राणो भूत्वा नासिके प्राविशत् २ ऐत. २।४ वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी सर्वभूतान्तरात्मा वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् । मारुतं मरुतां स्थाने... धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम्
वायुः समानोदानव्यानापानप्राणाः वायुः सर्वत्रगो महान् वायूनां गतिमावृत्त्य धृत्वा पूरककुम्भको ।... पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् । सोमसूर्याभिसम्बधात्...
वायोरभिः ( सम्भूतः )
[+यो. चू. ७२+सुवालो. १।१ वायोरभिरभवत्
वायोरभिस्तथा चामेराप अद्भयो
वसुन्धरा वायोरन्तरात्मा वहति समस्त: पुण्यदेवेति सूरिमुक्तः वायोरात्मानं कवयो निचिक्युः वायोरायतनं चात्र नाभिदेशे
समाश्रयेत्
वायोरिव सुदुष्करम् वायोरोङ्कारः [ अ. शिरः. ३।१५+ ★ वायोर्ज्योतिः, ज्योतिष आपः • वायोबिम्बं तु षट्कोणं सङ्कर्षोऽत्राधिदेवता वायौ तृप्यत्याकाशस्तृप्यति वायौ मनोलयं कुर्यादाकाश
गमनं भवेत् वाराणसी महाप्राज्ञ भ्रुवोर्घाणस्यमध्यमे वाराणस्यां मृतो वाऽपि इदं वा
ब्रह्म यः पठेत् । एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति वाराही पितृरूपा कुरुकुला बलि देवता माता
उपनिषद्वाक्यमहाकोशः
Jain Education International
१ यो. त. ९५
त्रि. बा. १/३ भ.गी. ९१६
वराहो. ५६९ तैत्ति. २|१|१ पैङ्गलो. ११३ गायत्रीर. १
कठरु. १७
पारमा १०/२
चित्त्यु. ११४
क्षुरिको ७
भ.गी. ६।२४ बटुको. २७ २सन्न्यासी. १६
यो. शि. ५/१४ | छांदो. ५/२३३२
यो. शि. ५/५१ जा. द. ४।४८
1
प्रा. हो. ४|४
भावनो. २
वासना
वारिजलोचनसहाये वारिगर्ति वारया सुकरनिकरैः । पीडितमत्र भ्रान्तं मामनिशं पालय त्वमनवद्ये वारिवत्स्फुरितं तस्मिंस्तत्राहङ्कृतिरुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्ध गुणात्मकम् वारुणं त्वेव वर्जयेत् वारुणे वायुमारोप्य वकारेण सम न्त्रितम् । स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् ।...धार्ये
त्पञ्चघटिकाः सर्वपापैः प्रमुच्यते १ यो. त. ८८
( तत्र ) वार्ताकवृत्तयः कृषिगोरक्षवाणिज्यमगोहितमुपयुञ्जानाः शतसंवत्सराभिर्यजन्त आत्मानं प्रार्थयन्ते
वालाप्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् वालाप्रमात्रं हृदये प्रतिष्ठं जीवाभासं मन्यमानैश्च मूढैः । न त्वेष जीवोन शिवश्रादिकर्ता
यस्नात्परं नापरमस्ति किचित् २ देव्यु. ३४
५६७
महामते । समकालं चिराभ्यस्ता
For Private & Personal Use Only
वनदु. १६९
१ यो. त. १० छांदो. २।२२।१
आश्रमो. २
वालाग्रशत भागस्य शतधाकल्पितस्य
च । भागो जीवः स विज्ञेयः स
१ आत्मो. ३
तस्य भागस्य
चानन्त्याय कल्पते [श्वेता. ४/५ + भवसं २|३५ वालाग्रशत सहस्र कल्पनादिभिः स लभ्यते ( परमात्मा ) बालामशतसाहस्रं भागिनः । तस्य भागस्य भागाध तत्क्षये तु निरञ्जनम् वाल्मीको वल्मीकात्, व्यासः कैवर्तकन्यायां, शशपृष्ठाद्गौतमः,
वसिष्ठ उर्वश्यां, अगस्त्यः कलशेजातः व सु. ५
वाव किल नो भवान् पुराऽनुशिष्टानवोचत् वासनाक्षयविज्ञानमनोनाशो
बृइ. ६/२/३
अ. शिरः. ३।११
ध्या. बि. ४
www.jainelibrary.org