________________
५२
योग नि
उपनिषद्वाक्यमहाकोशः
योगोऽनि.
ना. पू. ता.२१
१ यो. त. ६२
मद्वैता. ३९ म. गी. ६।२९
यो. शि. श६७ | योगी नियतमानसः
ममन. १२३४ म. गी. ६१५ म. गी. ८२८ भ.गी. ८२५ ना. प. ४॥३२ भ.गी. ६२ म. गी. ८२७ भ. गी. ६१० भ.गी. ६२८
ते. बि. ६६८ ! योगी भवति कश्चन
योगं निषेव्यमाणस्तु न दोष
योगिनां योगलक्ष्मीर्भवति प्राप्नुयात्कचित्
योगो. ८ योगिनोऽङ्गे सुगन्धश्च जायते योगं युखन् मदाश्रयः
म. गी. ७१ बिन्दुधारणात् योगं योगेश्वरात् कृष्णात् भ.गी. १८७५ : योगिनो बिभ्यति धस्मादभये योगः कर्मसु कौशलम्
भ.गी. २५० भयदर्शिनः योगः प्रोकः पुरातनः
भ. गी. ४।३ । योगिनो यतचित्तस्य पोगावलिसमानसः
म. गा. ६२७ योगी निमेषमात्रेण लयेन लभते योगात्परतरं पुण्यं योगात्परतरं
. ध्रुवम् । स्पर्शनं परतत्त्वस्याप्यु. शिवम् । योगात्परतरं सूक्ष्म योगात्परतरं नहि
___स्थानं च पुनः पुनः योगात्संसारनिहुतिः
जा. द. ६:३८ योगादेव विमुच्यते
यो. शि. ११५५
योगी परं स्थानमुपैति चायम्
योगी प्राप्य निवर्तते योगानन्दस्वरूपोऽहं मुख्या
योगी प्रहाभूयाय कल्पते नन्दमहोदयः योगाभ्यासमनास्तिक्यं त्यागः
योगी मुह्यति कश्चन कर्मफलस्य च
भवसं. ५।२० । योगाभ्यासरतो नित्यं स्वधर्मनि
योगी युखीत सततं
योगी विगतकल्मषः रतश्च यः। प्राणसंयमनेनैव झानान्मुक्तो भविष्यति जा. द. ६१९२
। योगीश्वरः सर्वज्ञो मघोऽप्रमे. योगाभ्यासेन मे रोग उत्पन्न इति
योऽनाद्यन्तः कथ्यते । ततोऽभ्यासं त्यजेदेवं
। योगी संशुद्धकिल्बिषः प्रथमं विघ्रमुच्यते
योगईं. ११५८
' योगेन ऊध्वंमन्थिन: सूर्य योगारूढस्वदोच्यते
भ. गी. ६४
__ भगवन्तमुपासते योगारूढस्य तस्यैव
योगेन योग संरोध्य भावं मावेन
भ.गी. ६३ योगिध्येयं परमं १६ चिन्मात्रं योगिनश्चित्तशान्त्यर्थ कुर्वन्ति
योगेन योगो ज्ञातव्यो योगो प्राणरोधनम्
योगात्प्रवर्धते । योऽप्रमत्तस्तु
म.पू. ४१४४ योगिनस्तत्त्वसम्पन्ना न जाग्रति
योगेन स योगी रमते चिरम् न शरते
अमन. २०५९
योगेन रहितं ज्ञानं न मोक्षाय योगिनं सुखमुत्तमम्
भ. गी. ६२७
भवेद्विधे योगिनः कर्म कुर्वन्ति
भ.गी. ५।११ ।
योगेन सदानन्दस्वरूपदर्शनम्
भ.गी. ४२५ योगिनः पर्युपासते
योगेनहित शब्दब्रह्म विजिज्ञासत्व योगिनःसहजावस्था स्वयमेव प्रकाशते वराहो. २१७ योगेनाव्यभिचारिण्या बोगिनः सहजावस्था स्वयमेवोप
- योगेश्वर ततो मे त्वं जायते
महो. ४.७८ योगैश्वर्यं च कैवल्यं आयते बोगिनामपि सवषां
भ. गी. ६।४७ यत्प्रसादतः। तद्वैष्णवं योगिनामात्मनिष्ठानां माया
योगतत्वं रामचन्द्रपदं भजे स्वात्मनि कल्पिता साक्षिरूप
। योगो नष्ट: परन्तप तपाभानि ब्रह्मज्ञानेन बारिता पा. ब्र. ५० । योगोऽनिविण्णचेतसा
मैत्रा. ७१ भ. गी.६।४५
सूर्यता. १२७
चाजसा
सौ. ल. १६
ग.शो.वा. ५६ ।
सौ. ल. ५
यो. शि. ११५१ निर्वाणो.३ गान्धों . ५ म. गी.१८१३३ भ.गी. ११४
श्यो.त.शीर्षक भ.गी. ४२ भ.गी. ६२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org